________________
व० ३ ०८] सुत्तागमे
११६५ त्ता सत्त-पयाइं (अ० २ त्ता) तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ ता जेणेव भत्तघ(रे)रए तेणेव उवाग(च्छइ २ त्ता)या सीहकेसराणं मोयगाणं थालं भरेइ (०) ते अणगारे पडिलाभेइ (०) वंदइ नमसइ वं० २ ता पडिविसज्जेइ, त(दा)याणंतरं च णं दोचे संघाडए वारवईए (न०) उच्च[0] जाव विसज्जेइ, तयाणंतरं च णं तच्चे संघाडए वारवईए न-गरीए उच्च-जाव पडिलाभेइ २ ता एवं वयासी-किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे वारवईए नयरीए (दु०) नवजोयण० पञ्चक्खदेवलोगभूयाए समणा निग्गंथा उच्च-जाव अडमाणा भत्तपाणं नो लभंति (2) जण्णं ताइंचेव कुलाई भत्तपाणाए भुजो २ अणुप्पविसंति ?, तए णं ते अणगारा देवइं देवि एवं वयासी-नो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे वारवईए नयरीए जाव देवलोगभूयाए समणा निग्गंथा उच्च-जाव अडमाणा भत्तपाणं णो लभंति नो [ज] चेव णं ताई ताई कुलाइं दोच्चं-पि तचं-पि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पि० ! अम्हे भद्दिलपुरे नगरे नागस्स गाहावइस्स पुत्ता नुलसाए भारियाए अत्तया छ भायरो सहोदरा सरिसया[.] जाव नलकुब्बरसमाणा अरहओ अरिट्ठणेमिस्स अंतिए धम्मं सोचा-संसारभउव्विगा भीया जम्म(ण)मरणाणं मुंडा जाव पव्वइया, तए णं अम्हे जं चेव दिवसं पव्वइया तं चेव दिवसं अरहं अरिट्ठणेमि वंदामो नमसामो वं० २ त्ता इमं एयासवं अभिग्गहं अभिगेण्हामो-इच्छामो णं भंते ! तुन्भेहिं अब्भणुण्णाया समाणा जाव अहासुहं०, तए गं अम्हे अरहओ (अ०) अब्भणुण्णाया समाणा जावजीवाए छटुंछट्टेणं जाव विह रामो, तं अम्हे अज छठक्खमणपारणयंसि पढमाए पोरिसिए जाव अडमाणा तव गेहें अणुप्पविठ्ठा, तं नो खलु देवाणुप्पिए ! ते चेवणं अम्हे,अम्हे णं अण्णे-देवई देवि एवं वदंति २ त्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया, (तए णं) तीसे देवईए (देवीए) अयमेयारूवे अ(ब्भ)ज्झथिए ४ समुप्पण्णे, एवं खलु अहं पोलासपुरे नयरे अइमुत्तेणं कुमारसमणेणं वालत्तणे वागरिया तुमण्णं देवाणुप्पिए ! अट्ठ पुत्ते पयाइस्ससि सरिसए जाव नलकु-व्वरसमाणे नो चेव णं भरहे वासे अण्णाओ अम्मयाओ तारिसए पुत्ते पयाइस्संति तं णं मिच्छा, इमं णं पञ्चक्खमेव दिस्सइ भरहे वासे अण्णाओ-वि अम्मयाओ (खल) एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिटणेमि वंदामि (न० २०) २ ता इमं च णं एयारूवं वागरणं पुच्छिस्सामीतिकडु एवं संपेहेइ २ त्ता कोडंबियपुरिसा सहावेइ २ त्ता एवं वयासी लहुकरणप्पवरं०] जाव उवट्ठति, जहा देवाणंदा जाव पजुवासइ,-ते अरहा अरिटणेमी देवई देवि एवं वयासी-से नूणं तव देवई ! इमे छ अणगारे पासेत्ता अयमेयारूवे