________________
सु०.२ ० १ ० १] सुत्तागमे
१११७ गहियसीलसामण्णा । साहिति निययकनं पुंडरीयमहारिसिव्व जहा ॥ २ ॥ एगूणवीसइमं अज्झयणं समत्तं ॥ नायाधम्मकहाणं पढमो सुयक्खंधो समत्तो॥
तेणं' कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वण्णओ । तस्स णं रायगिहस्स [नयरस्स] बहिया उत्तरपुर-त्थिमे दि-सीभाए तत्थ णं गुण(सी)सिलए नाम उजाणे होत्था वण्णओ। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा नाम थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चो(चउ)हसपुत्वी चउ-नाणोवगया पंचहि अणगारसएहिं सद्धिं संपरिवुडा पुव्वाणुपुचि चरमाणा गामाणुगामं दू(दु)इजमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुण-सिलए उजाणे जाव संजमेणं तवसा अप्पाणं भावमाणा विहरति । परिसा निग्गया धम्मो कहिओ परिसा जामेव दि(सं)सिं पाउब्भूया तामेव दिसिं पडिगया। तेणं कालेणं तेण समएणं अजसुहम्मस्स (अणगारस्स) अंतेवासी अजजंवू नाम अणगारे जाव पजुवासमाणे एवं वयासी-जइ ण भंते ! समणेणं (३) जाव संपत्तेणं छहस्स अंगस्स पढम[स्स] सुयक्खंधस्स ना(यसु)याण अयमढे पन्नत्ते दोच्चस्स णं भंते ! सुयक्खंधस्स धम्मकहाणं समणेणं० के अढे पन्नत्ते ? एवं खलु जंवू ! समणेणं० धम्मकहाणं दस वग्गा पन्नत्ता तंजहा-चमरस्स अग्गमहिसीणं पढमे वग्गे, वलिस्स वइरोयणिंदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे, असुरिंदवजियाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं त(इ)ईए वग्गे, उत्तरिल्लाणं असुरिंदवजियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे, दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे, उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे वग्गे, चंदस्स अग्गमहिसीगं सत्तमे वग्गे, सूरस्स अग्गमहिसीणं अट्ठमे वग्गे, सकस्स अग्गमहिसीणं नवमे वग्गे, ईसाणस्स [य] अग्गमहिसीणं दसमे वग्गे । जइ णं भंते ! समणेणं० धम्मकहाणं दस वग्गा पन्नत्ता पढमस्स णं भंते ! वग्गस्स समणेणं० के अढे पन्नत्ते ? एवं खलु जंवू ! समणेग० पढमस्स वग्गस्स पंच अज्झयणा प-नत्ता तंजहा-काली राई रयणी विजू मेहा । जइ णं भंते ! समणेणं० पढमस्स वग्गस्स पंच अज्झयणा पनत्ता पढमस्स णं भंते ! अज्झयणस्स समणेणं० के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुण-सिलए उजाणे सेणिए राया चे(लोल्लणा देवी सामी समोस(रिए)ढे परिसा निग्गया जाव परिसा पजुवासइ । तेण कालेणं तेणं समएणं काली (नाम) देवी चमरचंचाए रायहाणीए कालव-डेंसगभवणे कालंसि सीहासणंसि चउहि