________________
सु० भ०१६] सुत्तागमे
१०९३ वेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं विय(३)राहि जा(ज)णं अहं' अ-वरकंकारायहाणि दोवईए कूवं गच्छामि । तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासी-किण्(ह)ण देवाणुप्पिया! जहा चेव पउम-नाभस्स रन्नो पुव्वसंगइएणं देवेणं दोवई जाव साहि(संहरि)या तहा चेव दोवइं देविं धायईसंडाओ दीवाओ भारहाओ जाव हत्थिणाउरं साहरामि उदाहु पउम-नाभं रायं सपुरवलवाहणं लवणसमुद्दे पक्खिवामि ? । तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं वयासीमा णं तुम देवाणुप्पिया! जाव साहराहि, तुम णं देवाणुप्पिया! [मम] लवणसमुद्दे [पंचहिं पंडवेहिं सद्धिं] अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवईए कूवं गच्छामि । तए णं से सुटिए देवे कण्हं वासुदेवं एवं वयासीएवं होउ [f] । पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियरइ । तए णं से कण्हे वासुदेवे चाउरंगि(णी)णि सेणं पडिविसज्जेइ २ त्ता पंचहिं पंडवेहिं सद्धिं अप्पछठे छहि रहहिं लवणसमुई मज्झमज्झेणं वीईवयइ २ त्ता जेणेव अ-वरकंका रायहाणी जेणेव अ-वरकंकाए [रायहाणीए] अग्गुजाणे तेणेव उवागच्छइ २ ता रहं ठा(ठ)वेइ, २ त्ता दारुयं सारहिं सदावेइ २ ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया ! अ-वरकंकारायहाणिं अणु-प्-पविसाहि २ त्ता पउम-नाभस्स र-नो वामेणं पाएणं पायपीढं अव] कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडि निडाले साहदु आसुरुत्ते रुठे कुद्धे कुविए चंडिक्किए एवं व०हं भो पउम-ना(हा)भा ! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपु-ण्णचाउद्दसा सि(री)रिहिरि(धी)धिइपरिवजिया [1]. अज न भवसि' 'किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भगिणिं दोवइं देविं इहं हव्वमा(ण)णेमा(णे)णं ? तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवइं देवि कण्हस्स वासुदेवस्स अहव णं जुद्धसजे निग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहिं [सद्धि] अप्पछठे दोवई [ए] देवीए कूवं हव्वमागए । तए णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुटे (जाव) पडिसुणेइ २ ता अ-वरकं(का)कं रायहाणिं अणुपविसइ २ त्ता जेणेव पउमना(ह)भे तेणेव उवागच्छइ २ त्ता करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी ! मम विणयपडिवत्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्ठ आसुरुत्ते वामपाएणं पायपीढं अ(णु)वक्कमइ २ त्ता कुं(को)तग्गेगं लेहं पणा(म)मेइ (6) जाव कूवं हव्वमागए । तए णं से पउम-नाभे दारुएणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलिं भिउडि,निडाले साहड एवं वयासी-(णो) न अप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स दोवई । एस णं अहं सयमेव जुज्झस(जो).