________________
सु० ११० १६]
सुत्तागमे
१०८३ रिसे करयल जाव कण्हस्स वासुदेवस्स एयम पडिसुणेइ २ चा जेणेव सभाए सुहम्माए सामुदाइया मेरी तेणेव उवागच्छइ २ ता सामुदाइयं भेरिं महया २ सद्देणं तालेइ । तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महासेणपामोक्खाओ छप्पन्नं वलवगसाहस्सीओ व्हाया सव्वालंकारविभूसिया जहाविभवइडिसक्कारसमुदएणं अप्पेगइया [हयगया] जाव [अप्पेगइया] पाय(विहारचा) चारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ त्ता करयल जाव कण्हं वासुदेवं जएणं विजएणं वद्धावेंति । तए णं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अभिसेकं हत्थिरयणं पडिकप्पेह हयगय जाव पञ्चप्पिणंति । तए णं से कण्हे वासुदेवे जेणेव मजणघरे तेणेव उवागच्छइ २ त्ता समुत्तजालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरुढे। तए णं से कण्हे वासुदेवे समुद्दविजयपा(मु)मोक्खेहिं दसहिं दसारहिं जावम० छ० ब० सद्धिं संपरिबुडे सव्विड्डीए जाव रवेणं वारव(इ)इं नयरिं मज्झमझेणं निग्गच्छइ २ ता सुरद्वाजणवयस्स मज्झंमज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ २ त्ता पंचालजणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्य गमणाए । तए णं से दुवए राया दोचं [पि] दूयं सदावेइ २ ता एवं वयासी-गच्छ[ह] णं तुमं देवाणुप्पिया! हत्यिणारं नयरं, तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिटिलं भीमसेणं अजणं नउलं सहदेवं दुजोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयद्दहं सउ(णीं)णिं कीवं आसत्थामं करयल जाव कट्ट तहेव [जाव] समोसरह । तए णं से दूए एवं (व०-) जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिलपुरे नयरे तेणेव पहारेत्य गमणाए। एएणेव कमेणं तचं दूयं चंपापं नयरि, तत्थ णं तुमं कण्हं अंगरायं स(से)ल्लं नंदिरायं करयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमई नयरिं, तत्थ णं तुम सिसुपालं दमघोससुर्य पंचभाइसयसंपरिवुडं करयल तहेव जाव समोसरह । पंचमगं दूयं हत्यिसी(स)सं नय()रि, तत्थ णं तुमं दमदंतं रायं करयल (तहेव) जाव समोसरह । छठं दूयं महुरं नयरिं, तत्थ णं तुमं धरं रायं करयल जाव समोसरह । सत्तमं दूयं रायगिहं नयरं, 'तत्थ णं तुमं सहदेवं जरा(सिंधु)संधसुयं करयल जाव समोसरह । अट्ठमं दूयं कोडिण्णं नयरं । तत्थ णं तुमं रुप्पि मे(भे)सगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विरा(ड)ट नय(रं)रि, तत्थ णं तुमं की(कि)यगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेसेसु (य) गामागरनगरेसु अणेगाइं रायसहस्साई जाव समोसरह । तए णं से दूए तहेव निग्गच्छइ जेणेव यामागर तहेव] जाव समोसरह । तए णं ताई अणेगाइं रायसहस्साई तस्स दूयस्स