________________
सु० १० १६]
सुत्तागमे
१०७९ सागरदत्तस्स एयमढे पडिसुणेइ २ त्ता सूमालियाए दारियाए सद्धिं वासघरं.अणुपविसइ सूमालियाए दारियाए सद्धिं तलिमंसि निवजइ । तए णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जाव सयणिज्जाओ अन्नठेइ २ ता वासघराओ निग्गच्छइ २ त्ता खंडमल्लगं खंडघ(ड)डगं च ग्रहाय मारामुक्त विव काए जामेव दि(सं)सिं पाउन्भूए तामेव दिसि पडिगए। तए णं सा सूमालिया जाव गए णं से दमगपुरिसे-त्तिकटु ओहयमणसंकप्पा जाव झियायइ ॥ ११८॥ तए णं सा भद्दा कलं पाउप्पभायाए दासचेडिं सदावेइ (२ एवं वयासी) जाव सागरदत्तस्स एयमहं निवेदेइ । तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वास(ह)घरे तेणेव उवागच्छइ २ त्ता सूमालियं दारियं अंके निवेसेइ २ ता एवं वयासी-अहो णं तुमं पुत्ता ! पुरापोराणाणं [कम्माणं] जाव पचणुब्भवमाणी विहरसि, तं मा णं तुमं पुत्ता! ओहयमणसंकप्पा जाव झियाहि, तुम णं पुत्ता ! मम महाणसंसि विपुलं असणं ४ जहा पो(पु)ट्टिला जाव परिभाएमाणी विहराहि । तए णं सा सूमालिया दारिया एयमहूँ पडिसुणेइ २ त्ता महाणसंसि विपुलं असणं ४ जाव दलमाणी विहरइ। तेणं कालेणं तेगं समएणं गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुन्वयाओ तहेव समोस(हा)ढाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिला(भि)भत्ता एवं वयासी-एवं खलु अजाओ ! अहं सागरस्स अणिवा जाव अमणामा, नेच्छइ णं सागरए [दारए] मम नाम वा जाव परिभोगं वा, जस्स जस्स वि य णं दे(दि)जामि तस्स तस्स वि य णं अणिट्ठा जाव अमणामा भवामि, तुब्मे य णं अजाओ! वहुनायाओ एवं जहा पोट्टिला जाव उवलद्धे [f] जेणं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेज्जामि । अजाओ तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरद(त्तं स०)त्तस्स आपुच्छइ जाव गोवालियाणं अंति(ए)यं पव्वइया । तए णं सा सूमालिया अजा जाया इ(ई). रियासमिया जाव [गुत्त]वंभयारिणी वहहिं चउत्थछट्ठहम जाव विहरइ । तए णं सा सूमालिया अजा अन्नया कयाइ जेणेव गोवालियाओ अजाओ तेणेव उवागच्छइ २ त्ता वंदइ नमसइ वं० २ त्ता एवं वयासी-इच्छामि गं अजाओ ! तुन्भेहिं अन्मणुनाया समाणी चंपा(ओ)ए बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछटेणं अणिक्खित्तणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए। तए णं ताओ गोवालियाओ अज्जाओ सूमालियं एवं वयासी-अम्हे णं अ(जे)जो! समणीओ निग्गंथीओइ(इ)रियासमियाओ जाव गुत्तवंभचारिणीओ, नो खलु अम्हं कम्पइ बहिया गामस्स [वा] जाव सन्निवेसस्स वा छटुंछट्टेणं जाव विहरित्तए, कप्पइ णं अम्हं अंतो