SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ १०७० सुत्तागमे [णायाधम्मकहाओ एवं खलु जंबू ! समणेणं जाव संपत्तेणं पन्नरस[म]स्स नायज्झयणस्त अयमढे पन्नत्ते त्तिबेमि ॥ १११ ॥ गाहाओ-चंपा इव मणुयगई धणो व्व भयवं जिणो दएकरसो। अहिछत्तानयरिसमं इह निव्वाणं मुणेयव्वं ॥१॥ घोसणया इव तित्थंकरस्स सिकमग्गदेसणमहग्छ । चरगाइणोव्व इत्यं सिवसुहकामा जिया वहवे ॥२॥ नंदिफलाइ व्व इहं सिवपहपडिवण्णगाण विसया उ । तन्भक्खणाओ मरणं जह तह विसएहिं संसारो ॥३॥ तव्वजणेण जह इट्टपुरगमो विसयवज्जणेण तहा । परमानंदनिबंध. णसिवपुरगमणं मुणेयध्वं ॥ ४ ॥ पन्नरसमं नायज्झयणं समत्तं ।। जइ णं भंते ! समणेणं ३ जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमद्वे पन्नत्ते सोलसमस्स णं भंते ! नायज्झयणस्स (0) के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेगं तेणं समएणं चंपा नाम नयरी होत्या। तीसे णं चंपाए नयरीए वहिया उत्तरपुरस्थिमे दिसीभाए सुभूमिभागे नाम उज्जाणे होत्या। तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति तंजहा-सोमे सोमदत्ते सोमभूई अड्डा जाव [अपरिभूया] रिउव्वेयजउव्वेयसामवेयअथव्वणवेय जाव सुपरिनिट्ठिया । ते(सि गं)सिं माहणाणं तओ भारियाओ होत्या तंजहा-नागसिरी भूयसिरी जक्खसिरी सुकुमा(ल)ला जाव तेसि णं माहणाणं इट्ठाओ वि(पु)उले माणुस्सए जाव विहरति । तए ण तेसिं माहणाणं अन्नया कयाइ एगयओ समुवागयाणं जाव इमेयारूवे मिहोकहासमु लावे समुप्पजित्था-एवं खलु देवाणुप्पिया! अम्हं इमे विउले धणे जाव सावएज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाए। तं सेयं खलु अम्हं देवाणुप्पिया! अन्नमन्नस्स गिहेसु कलाकलिं विपुलं असणं)णपा(ण)णखाइ(म)मसाइमं उवक्खडेडं (२) परि (ज)जेमाणाणं विहरित्तए । अन्नम नस्स एयमट्ठ पडिसुणेति कलाकलिं अन्नमन्नस्स गिहेतु विपुलं असणं ४ उवक्खडावैति २ त्ता परिभुजेमाणा विहरति । तए णं तीसे नागसिरीए माहणीए अन्नया [कयाइ] भोयणवारए जाए यावि होत्था । तए णं सा नागसिरी [माहणी] विपुलं असणं ४ उवक्ख(डे)डावेइ २ त्ता एगं महं सालइयं ति(त्ता)त्तलाउ(ओयं वहुसंभार. संजुत्तं नेहावगाढं उवक्खडावेइ एगं बिंदुयं करयलंसि आसाएइ [२] तं खारं कडुये अखज्जं (अभोज) विस(द)भूयं जाणित्ता एवं वयासी-धिरत्यु णं मम नागसिरीए अ(ह)धन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभगनिवोलियाए जा(जी)ए णं मए सालइए वहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुव्वक्खए(ण) नेहक्खए य कए । तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिसिस्संति। तं जाव-ताद ममं जाउयाओ न जाणंति ताव मम सेयं एवं सालइयं ति(त्ता)त्तला[य] बहुसंभार
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy