________________
सुत्तागमे
१०६६
[णायाधम्मकहामो अत्थाह जाव उदगंसि अप्पा[f] मुक्के, तत्य वि य णं थाहे जाए, को मेवं सहहिस्सइ ? तेयलिपुत्ते सुकंसि तणकूडे अग्गी विज्झाए, को मेयं सद्दहिस्सद ?-ओहयमणसंकप्पे जाव झिया [य]इ । तए णं से पोट्टिले देवे पोट्टिला विउच्चइ २ सा तेयलिपुत्तस्स अदूरसामंते ठिच्चा एवं क्यासी-हं भो तेयलिपुत्ता ! पुरओ पवाए पिट्ठओ हत्यिभयं दुहओ अचक्खुफासे मज्झे सराणि पतं(वरिसर्य)ति, गामे पलित्ते रन्ने झियाइ रम्ने पलित्ते गामे झियाइ, आउसो (1) तेयलिपुत्ता ! कओ वयामो ?। तए णं से तेयलिपुत्ते पोट्टिलं एवं वयासी-मीयस्स खलु भो ! पव्वजा सरणं, उळ(ठि). ट्टियस्स सदेसगमणं छुहियस्स अन्नं तिसियस्स पाणं आउरस्स मेसज्जं माइयस्त रहस्सं अभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्त पवह(ण)णकिच्चं परं अभिओजिउकामस्स सहायकिचं, खंतस्स दंतस्स जिइंदियस्स एत्तो एगमवि न भवइ । तए णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं वयासीसुट्टणं तुमं तेयलिपुत्ता ! एयमह आया(णि)णहि-त्तिकगु दोच्चपि [तबंपि] एवं वयइ २त्ता जामेव दि(सं)सिं पाउन्मए तामेव दिसिं पडिगए ॥ १०८ ॥ तए णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाईसरणे समुप्पन्ने । तए थे (तस्स) तेयलिपुत्तस्स अयमेयारूवे अज्ज्ञथिए ० समुप्पन्ने-एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावईविजए पोड(री)रिगिणीए रायहाणीए महापउमे नामं राया होत्था । तए णं (अ)हं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस-पुव्वाइं (०) बहूणि वासाणि सामण्णपरिया(ए)गं पाउणित्ता मासियाए संलेहणाए महानुक्के कप्पे देवे (उववन्ने) । तए णं हं ताओ देवलोगाओ आउक्खएणं [भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता] इहेव तेयलिपुरे तेयलिस्स अमच्चस्स भद्दाए भारियाए दारगत्ताए पञ्चायाए । तं सेयं खलु मम पुवदिट्ठाई महन्वयाई सयमेव उवसंपजित्ताणं विहरित्तए। एवं संपेहेइ २ त्ता सयमेव महन्वयाइं आल्हेइ २ त्ता जेणेव पमयवणे उजाणे तेणेव उवागच्छइ २ त्ता असोगवरपायवस्स अहे पुढविसिलापट्टयंति सुहनिसण्णस्स अणुचिंतेमाणस्स पुवाहीयाइं सामाइयमाइयाइं चोइसपुव्वाइं सयमेव अभिसमन्नागयाइं । तए णं तस्स तेयलिपुत्तस्स अणगारस्स सुमेणं परिणामेणं जाव तयावरणिजाणं कम्माणं खओवसमेणं कम्मरयविकरणकरं अपुव्वकरणं पविट्ठस्स केवलवरनाणदंसणे समुप्पन्ने ॥ १०९॥ तए णं तेयलिपुरे नयरे अहासनिहिएहि वाणमंतरेहिं देवेहिं देवीहि य देवदंदु(भी)हीओ समाहयाओ दसवण्णे कुसुमे निवाइए दिव्वे गीयगंधव्वनिनाए कए यावि होत्या। तए णं से कणगज्झए राया इमीसे कहाए लढे समाणे एवं वयासी-एवं खलु तेय(लिं)लिपुत्ते मए अव.