________________
रो तेणेव उवागनगर हव्वमागया, पोयवहणेणं आ
सु. १ म०९] सुत्तागमे
१०३७ वारा ओगाढा सव्वत्थ वि य णं लट्ठा कयकज्जा अणहसमग्गा पुणरवि निय(य). गधरं हव्वमागया। तं सेयं खलु अम्हं देवाणुप्पिया! दुवालसमंपि लवणसमुई पोयवहणेणं ओगाहित्तए-त्तिकट्ट अन्नमन्नस्स एयमह पडिसुणेति २ त्ता जेणेव अम्मा- ' पियरो तेणेव उवागच्छंति २ ता एवं वयासी-एवं खलु अम्हे अम्मयाओ ! एक्कारस वारा तं चेव जाव निय(यं)गघरं हव्वमागया, तं इच्छामो णं अम्मयाओ! तुमहिं अव्भणुन्नाया समाणा दुवालम (म)लवणसमुई पोयवहणेणं ओगाहित्तए । तए णं ते मागंदियदारए अम्मापियरो एवं वयासी-इमे (ते) मे जाया ! अजग जाव परिभाएत्तए, तं अणुहोह ताव जाया! विपुले माणुस्सए इड्डीसक्कारसमुदए, कि मे सपञ्चवाएणं निरालंवणेणं लवणसमुद्दोत्तारेणं ? एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवइ, तं मा णं तुन्भे दुवे पुत्ता ! दुवालसमंपि लवण जाव ओगाहेह, मा हु तुन्भं सरीरस्स वावत्ती भविस्सइ । तए णं [ते] मा(ग)कंदियदारगा अम्मापियरो दोच्चपि तच्चपि एवं वयासी-एवं खलु अम्हे अम्मयाओ! एकारस वारा लवण जाव ओगाहित्तए । तए णं ते मा(गदी)कंदियदारए अम्मापियरो जाहे नो संचाएति वहहि आघवणाहि य पण्णवणाहि य (आघवित्तए वा पन्नवित्तए वा) ताहे अकामा चेव एयमढे अणु(जाणि)मन्नित्या । तए ण ते माकंदियदारगा अम्मापिऊहिं अन्भणुन्नाया समाणा गणिमं च धरिमं च मेजं च पारिच्छेज्जं च जहा अरहन्नगस्स जाव लवणसमुदं वहूइं जो(अ)यणसयाई ओगाढा ॥ ८६ ॥ तए णं तेसिं माकंदियदारगाणं अणेगाइ जोयणसयाई ओगाढाणं समागाणं अणेगाइं उप्पाइयसयाई पाउन्भूयाइं तंजहा-अकाले गजियं जाव थणियसद्दे क्रालियवाए तत्थ समुट्ठिए । तए णं सा नावा तेणं कालियवाएणं आहुणिज्जमाणी २ संचालिज्जमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं अइव(आय)टिजमाणी २ कोट्टिमंसि करतलाहए विव ति(ते)दूसए तत्थेव • ओवयमाणी य उप्पयमाणी य उप्पयमाणी-विव धरणीयलाओ सिद्धविज्जा विजाहरकन्नगा ओवयमाणी विव गगणतलाओ भट्ठविजा विजाहरकन्नगा विपलायमाणी विव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणी विव महाजणरसियसद्दवित्तत्था ठाणभट्टा आस किसोरी निगुंजमाणी विव गुरुजणदिहावराहा सु(य)जणकुलकन्नगा घुम्ममाणी विव वी(ची). चिपहारसयतालिया गलियलंबगा विव गगणतलाओ रोयमाणी विव सलिल[भिन्न]
गंठिविप्पइरमाण(घो)थोरंसुवाएहिं नववहू उवरयभत्तुया विलवमाणी विव परचक्कराया'भिरोहिया परममहब्भयाभिया महापुरवरी झायमाणी विव कवडच्छोमण] प्रओग
जुत्ता जोगपरिव्वाइया नीस(निसा)समाणी विव महाकंतारविणिग्गयपरिस्सता