________________
१०२०
सुत्तागमे [णायाधम्मकहाओ खो(भे)भित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा । तं जइ णं तुमं सीलव्वयं जाव न परिचयसि तो ते अहं एयं पोयवहणं दोहिं अंगुलियाहिं गेण्हामि २ त्ता सत्तट्ठतलप्पमाणमेत्ताइं उर्दू वेहासं उबिहामि (२ त्ता) अंतोजलंसि निच्छोलेमि जा(जे)णं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवि. याओ ववरोविज्जसि । तए णं से अरहन्नगे समणोवासए तं देवं मणसा चेव एवं वयासी-अहं णं देवाणुप्पिया ! अरहन्नए नाम समणोवासए अहिगयजीवाजीवे, नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणा(मे)मित्तए वा, तुमं णं जा सद्धा तं करेहि-त्तिकछु अभीए जाव अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे निचले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोचंपि तच्चपि एवं वयासी-हं भो अरहन्नगा ! जाव (अदीणविमणमाणसे निचले निप्फंदे तुसिणीए) धम्मज्झागोवगए विहरइ । तए णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासइ २ त्ता वलियतरागं आसुरुत्ते तं पोयवहण दोहि अंगुलियाहिं गिण्हइ २ त्ता सत्तकृतलाई जाव अरहन्नगं एवं वयासी-हं भो अरहन्नगा ! अपत्यियपस्थिया ! नो खलु कप्पइ तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरइ । तए णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ० चालित्तए वा (०ताहे)तहेव (उव). संते जाव निविण्णे तं पोयवहणं सणियं २ उवरि जलस्स ठवेइ २ त्ता तं दिव्वं पिसायरूवं पडिसाह(र)रेइ २ त्ता दिव्वं देवस्वं विउव्वइ २ त्ता अंतलिक्खपडिवन्ने सखिखि(णि)णीयाइं जाव परिहिए अरहन्नगं समणोवासगं एवं वयासी-ह भो अरहन्नगा! धन्नोसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया! सके देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए मुहम्माए वहणं देवाणं मझगए महया [२] सद्देणं [एवं] आइक्खइ ४-एवं खलु जंबुद्दीवे २ भारहे वासे चंपाए नयरीए अरहलए समणोवासए अभिगयजीवाजीवे नो खलु सक्का केणइ देवेण वा (दाणवेण वा) ६ निग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामित्तए वा । तए णं अहं देवाणुप्पिया ! सक्कस्स (देविंदस्स) नो एयमद्वं सद्दहामि(०)। तए णं मम इमेयारुवे अज्झथिए०-गच्छामि गं [अहं] अरहन्न(य)गस्स अंतियं पाउव्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे नो पियधम्मे, दढधम्मे नो दढधम्मे, सीलव्वयगुणे कि चालेइ जाव परिचयइ नो परिचयइ-त्तिकटु एवं संपेहेमि २ त्ता ओहिं पउजामि २ त्ता देवाणुप्पियं ओहिणा आभोएमि २ त्ता उत्तरपुरच्छिमं २