________________
सु. १ म०.]
सुत्तागमे
तं इच्छामि णं अम्मयाओ! तुन्भेहिं अब्भणुन्नाए समाणे समणस्स भगवओ महावीरस्स जाव पव्वइनए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी-इमाओ ते जाया ! सरिसियाओ सरि(स)त्तयाओ सरि(स)व्वयाओ सरिसलावण्णरूवजोव्वणगुगोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तं भुंजाहि णं जाया ! एयाहिं सद्धिं विउले माणुस्सए कामभोगे, तओ पच्छा भुत्तभोगे समणस्स भगवओ महावीरस्स जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापियरं एवं वयासी-तहेव णं अम्मयाओ! ज णं तुन्भे ममं एवं वयह-इमाओ ते जाया ! सरिसियाओ जाव पव्वइस्ससि, एवं खलु अम्मयाओ! माणुस्सगा कामभोगा असुई असासया वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसा(सवा)सा दुरू(य)वमुत्तपुरीसपूयबहुपडिपुण्णा उच्चारपासवगखेलजल्लसिंघाणगवंतपित्तसुक्कसोणियसंभवा अधुवा अणि(इ)यया असासया सडणपडणविद्धसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा, से के णं अम्मयाओ ! जाण(न्ति)इ के पुन्वि गमणाए के पच्छा गमणाए? त इच्छामि णं अम्मयाओ। जाव पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी-इमे(य) ते जाया ! अजयपजयपिउपजयागए सुबहु हिरण्णे य सुवण्णे य कंसे य दूसे य मणिमोत्ति(ए योयसंखसिलप्पवालरत्तरयणसंतसारसावएजे य अलाहि जाव आसत्तमाओ कुलवंसाओ पगाम दाउं पगाम भोत्तुं पगामं परिभाएउं, तं अणुहोहि ताव (जाव) जाया ! विपुलं माणुस्सगं इड्डिमकारसमुदयं, तओ पच्छा अणुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए जाव पव्वइस्ससि । तए णं से मेहे कुमारे अम्मापियरं एवं वयासी-तहेव णं अम्मयाओ ! ज णं तं वयहइमे ते जाया! अजगपज्जगपिउपजयागए जाव तओ पच्छा अणुभूयकल्लाणे जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! हिरण्णे य सुवण्णे य जाव सावएजे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मञ्चुसाहिए अग्गिसामन्ने जाव मचुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुर च णं अवस्सविप्पजहणिज्जे, से के णं जाणइ अम्मयाओ ! के पुट्विं जाव गमणाए ? तं इच्छामि णं जाव पव्वइत्तए । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाइंति मेहं कुमारं वहूहि विसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे विसयपडिकूलाहि संजमभउव्वेयकारियाहि पन्नवणाहि पनवेमाणा एवं वयासी-एस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए ससुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदि
६१ सुत्ता०