________________
सु० १ ० १]
सुत्तागमे मेहे पहाए सव्वालंकारविभूसिए चाउरघंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नयरस्स मज्झंमज्झेणं निग्गच्छइ २ ता जेणामेव गुणसिलए उजाणे तेणामेव उवागच्छइ २ त्ता समणस्त भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासइ २ त्ता चाउरघंटाओ आसरहाओ पच्चोल्हइ २ ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ तंजहा-सचित्ताणं दव्वाणं विउसरणयाए, अचित्ताणं दव्वाणं अविउसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुप्फासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं । जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ त्ता समणस्स भगवओ महावीरस्स नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पं(अं). जलि (य)उडे अभिमुहे विणएणं पन्जुवासइ । तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए (महन्च)परिसाए मज्झगए विचित्तं धम्ममाइक्खइ जहा जीवा वज्झंति मुचंति जह य संकिलिस्संति, धम्मकहा भाणियव्वा जाव परिसा पडिगया ॥ २६ ॥ तए णं से मेहे कुमारे समणस्स भगवओ महा. वीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुटे समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ वं० २ ता एवं वयासी-सदहामि गं भंते ! निग्गंथं पावयणं एवं पत्तियामि गं रोएमि णं अब्भुटेमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते ! तहमेयं अवितहमेयं इच्छियमेयं पडिच्छियमेयं भते! इच्छियपडिच्छियमेय भंते ! से जहेव तं तुम्मे वयह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि । अहासुहं देवाणुप्पिया! मा पडिवंध करेह । तए णं से मेहे कुमारे समणं भगवं महावीरं वंदइ नमसइ वं० २ त्ता जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ २ त्ता चाउग्घंटं आसरहं दुरुहइ २त्ता महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २त्ता चाउरघंटाओ आसरहाओ पचोरुहइ २ त्ता जेणामेव अम्मापियरो तेणामेव उवागच्छइ २ त्ता अम्मापिऊणं पायवडणं करेइ २ त्ता एवं वयासी-एवं खलु अम्मयाओ। मए समणस्स भगवओ महावीरस्स अतिए धम्मे निसंते से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं तस्स मेहस्स अम्मापियरो एवं वयासी-धन्नोसि तुमं जाया ! संपुण्णोसि० कयत्थोसि० कयलक्खणोसि तुमं जाया! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, से वि