SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ भाचार्यदण्डिविरचिता 4 5 पटुतरपीडोविप[ ते व्यस्मरन्नपि मन्ये काकुत्स्थकपि ](2)....मुद्रवेलावनगुमाः । यश्च के (पद्म ? वल)मवनेरेव गोत्वमापाद्य गर्वितो वेनसूनुरिति ऊर्जिताशयः शशिकरशिशिरगुणैर्दिवं पृथिवीं दिशश्च सर्वाः सुरभीच....न्वाय्यातिक्रमश्च न वर्णव्यतिकरो नवर्णन्यतिक(रंच ! रश्च) न राजाविनयशङ्का नराजाविनयशाश्च नाशनचिन्ता नाशनचिन्ता चाजनि प्रजानाम् । यस्मिंश्च....पाकशासनोऽपि नावग्रहं शशाक कत्तुं किमङ्ग पुनरन्ये । स च राना सकलराजमण्डलपासराहुजिह्वया संरम्भदज्वलनसंभारधूमलेखया मानमत्तमतङ्गजदानपट्टिकया प्रतिबलरभ साभिपातविहतिवेलावनरेखया रिपुजीवितमधुचूषणभ्रमरमालया भुवनमहानिधानरक्षणभुजनवध्वा युद्धामृतमथनप्रथमकालकूटोद्मश्यामिकया निजभुजाचलशिखरनिलीनमेघराशिकया वीरकामुकविजयलक्ष्मीसङ्केताभिसरणत्रियामया यममहिषविषाणभीषणाकारया खडरेखया कामदूत्येव चतुस्समुद्रमेखला सकुलशैलकु(च्च न्न)लां सकलकुसुम संभार(ह?म)रितारण्यधम्मिल्लबन्धाम् अन्तरिक्षनीलांशुकोत्तरीयां विश्वामेव विश्वंभरां प्रसाध्य विश्रान्तः प्रेमवत्सु पितृपैतामहेषु समस्त शास्त्रविस्तारविविक्तबुद्धिषु सकलकलावगाढवैचक्षण्येषु (ह ? दु)ष्टराजलक्ष्मीकरेणुकाविजयनिवारणानुशेषु दण्डनीतिप्रयोगचतुरेषु महावराहचरणेष्विव पदबन्धविधुरितभुजङ्गलोकेषु तरङ्गमालिविव प्रवरगुणरत्नराशिसंभवेषु निसुम्भसूदनबाहुदण्डेष्विव श्रीरत्नहरणकारणभूतभूभृन्मण्डलावलम्बनेश्वरावतविषाणकाण्डेष्विव गुरुपतिमानेषु सुमतिसुमित्रसुश्रुतसुमन्त्राख्येषु मन्त्रिमुख्येप्वासज्य राज्यभारमभिनवयौवनोपदिष्टेन रागवर्मना मन्मथप्रतिमकान्तिरन्तःपुरेश्वरमत । 1. A 'reads Graila. page 11. 2. L. about 8 letters. 3. 10 letters. 4. 3 letters. 5. A reads अभिघातवेला• page 12
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy