________________
अवन्तिसुन्दरी।
इव भोगिनिलयमखिललोकधतिकरः, कुसुमायुध इवोज्ज्वलपमदवनमारसगुणामिभूतफाल्गुनश्रीः, चक्रवाक इव पद्मालयं मण्डलैकगतिरध्यतिष्ठद् आत्मयशःकुमुदभूषणभुवनसर:क्रीडैकराजहंसो राजहंसो नाम राजा।
यमतिमानुषाकारसम्पदमसह्य पा ? पौ)रुषं च हरनयनहुतवहोष्मानुबन्धसम्भूतप्रतापशमनं पुनर्जातमिव मीनकेतुं मेनिरे प्रजाः । येन च गोवर्षनधरणी. धरधारणोद्दामदामोदरदर्पदमनायेवारोपितभुवनमारमधरीकृतमेरुगौरवं भुजभूधरयुगलमनारतं बिभराञ्चके। यश्च रयनाधरकरचरणप्रभाभिरभिनवबन्धुजीवपाटलामिर्निजवक्षःस्थलनिवासलाभनिर्धतलक्ष्मीविस्मृतानि कदर्थयाञ्चकारेव कमलकाननानि । यस्य च मत्तमातङ्गतुङ्गकुम्भकूटपाटनेषु सुभटमण्डलपृथुलोरःकवाटभित्तिभेदनेषु वरतुरगबलप्रलयसागरोमिव्यावर्त्तनेषु स्यन्दनवृन्दवज्रपञ्जरभञ्जनेषु च व्यापारितः तदायासपिपासित इव समरमण्डलेषु बाहुदण्डो मण्डलाग्रमेचक.... पुञ्जकञ्चकितः केतकीमुकुलधूलिधवलमरियशःक्षीरसागरमशेषमाचचुषत् । यश्च सम्यक्प्रणीयमानवर्णचतुष्टयोऽपि क्षीरसागरालयपू....यशाः सर्वश्वेतं जगच्चकार । यस्माश्च सर्वस्वमर्थिनोऽभयमरयः, पराजयमिन्द्रियाणि, कदर्थनां कलिरास्यं सरस्वती, हृदयं मित्रवर्गः, सर्वमेव च शरीरं महा[ पुरुषलक्षणानि प्रत्यव]... दन्धगजघटाभिः कण्ठरज्जुकपणखण्डितत्वचो गण्डमदसिन्धुरंहोजर्जरितजटिलमूलसंह तयः स्थूलकरावलन कवालप्रवालमुण्ड[ मूर्द्वानो द्धृतप्रसूनमुकुलपल्ल]...लझकारमिलितवल्लरी विश्लेषविषण्ण मदविदाहविनोदाभ्यमस्तकघात भनस्कन्धमुक्तरटिताः
1. 2. 3.
A reads व्रत....पुन• page 11. L. about 2 letters.
, 4 letters.
4. L. about 6 letters. 5. , 14 letters. B. A reads faaler34. page 11. We may read अभ्यस्तमस्तकापात.