________________
आचार्यदण्डिविरचिता
हरया सर्वकलाविदग्धया सर्वभाषाप्रवीणया प्रमाणयुक्तया ललितपदविन्यासया चतुरहृद्यालङ्कारया विशुद्धजातिवृत्तया सरखत्या स्वयंवर ( ए ! इव) कन्यकया स्वयमुपेत्य सस्नेहमस्खज्यत । को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथासमीहितेन साधयति पथा, यतः कौशिककुमारो महाशैवं महाप्रभावं गवां प्रभव प्रदीप्तमासं भारविं रथिमिवेन्दुरनुरूप्यदर्श इव पुण्य कर्मणि विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्ववन्नात् ।
1
एकदा च मृगयां गच्छतामुना नीतस्तन्निर्बन्धादस्वकुलसमुचितमहुतशेषं
8
मांसमा .... नयैव लज्जया पित्रोरन्तिकमनु ( प ) सृत्य
ܐ
तीर्थयात्राप्रसङ्गेन दुर्विनीत इति
दिगन्तराण्यभ्रमत् ।
भ्रमणशीलकीर्तेर्गाङ्गेय कुलध्वजस्य इव कुमुदाकरो गोचरमगमत् ।
3
वि[परीतनाम्नः ].... गुणनिधिरमृतधाम्न
4
5
अमुना च साधुलङ्घनमूलमात्रमात्मनिवेदना दिसौजन्यं दर्शयता यशीकृत [स्तदभ्याशे वसति । आर्येयमियं च व].... (त) स्य द्विजकुमारस्य मतिविलसितम् । विदितं नाम तस्य सदसद्विद्यमानकं भुवनेषु । वयसा चासौ विंशतिवर्षदेशीयः " [इति क्षितितल निहितमौलिः प्रणम्याचार ]....भृति भूपतिर्जात कौतूहलो हलधर इव सरस्वतीतीर्थानि सम्भावयन् अनेक श्री मुखमरम्परानुकृष्टमेनमात्मसादकरोत् । [माहात्म्यादतिशयदर्शिताराधितपुरु].... चतुराननस्यादिक बेर्द्विजोत्तमस्य प्राकृतानां च वस्तुभेदानां तत्पूर्वं प्रकटयितुस्तस्य पुत्रीकरणेन दर्शितातिप्रसादस्तदनुरूपमन[ पत्रपरि].... प्रादाच ब्रह्मदेयपरिमितम् । एकदा च प्राकृतगानानि कानिचित्तेन प्रेषितानि श्रुत्वा परं प्रीतः स्त्रीसहस्रकुलं च काञ्चनाममत्रे सुरभि .....
8
9
11
1. Shall we read अनुरुध्य. See Avantisundari kathāūsāra -अनुरुध्या
• I. 23.
०
2. L. about 8 letters.
3.
;:
4.
5.
12 letters.
6. May be read माहात्म्यातिशय...
"
6 letters.
8 letters.
10
7. L: about 10 letters.
8.
A reads पूर्वकं. page 7.
9. L, about 10 letters.
10.
11.
May be read काञ्चनाभमति. L. about 12 letters.