________________
. आचार्यदण्डिविरचिता
सुतनुमध्यवृत्तिः, दर्दुराच(ल) इव घनोन्नखरपृथुनितम्बरत्नरजिताम्बरः, किङ्करेश इव स्थिरोरुदण्डधरः, सामानाय इव शुभकरचरणलक्षणः, क्षणदाकरादिव राजशब्दामर्षादाकृष्टकान्तिसर्वस्वः सर्वराजकहरिणयूथमथनराजसिंहः सिंह विष्णु. (चर्मकि ! वर्मेति) नाना नयसम्भावनाना (?) पल्लवेषु राजा बभूव ।
यः सम्भ्रमचलनचलितनारायणनाभिनलिनोद्धृतधूलिसङ्गधूसरितया राज्याभिषेकदिष्टिवृद्धिपिष्टातकरजोराजिपिञ्जरितशरीरयेवानन्दरमसमादिसिंहासनाक्रमे समालिङ्गवत श्रिया ।
यस्य च सकलजलधिजलवलयसमुल्लचनामिलापुकेण सलिलतरणाभ्यासहेतोरभिषेकपयसि बहल....षि स्फुटितमिवासकृत् प्रतापानलेन । यस्य च कोषदहनदह्यमान कथदरातिजीवितकबलग्रहसंभृत्तसन्तापयेव प्रकामपीततोयया.... मौक्तिकोपलतलेषु मुहुरलुल्यत घनकठोरया खड्न लतया । येन च प्रथममेवाभिनवयौवना [र्यमाणभु]जशिखर ....वदेव शरणमितरस्य रणपयितस्य(?)। यस्मिंश्च भूभुजि भुञ्जति भुजस्तम्मेन भुवं भोगभगो भुजङ्गमानां न(च भुजङ्गमाः)। .... कुण्डकानां न च कुण्डकाः । परस्परपातो गोलकानां न च गोलकाः । सूक्तातिकमो नक्तश्चराणां न च नक्तञ्चराः । तमःप्रसरः प्र[दोषाणां न च प्रदोषाः] । .... नां, न च निस्त्रिं शाः । पादापीडा कण्टकानां न च कण्टकाः । द्विजिह्वाम्यवहार्यता प्रभञ्जनानां न च प्रभजनाः । रूपध्वंसो लुब्धानां न च लुब्धाः [चित्रमासी]...प्रजानाम् ।
1. A reads दिष्ट. page 5. ' 6. L. about 20 letters. 2. L. about 16 letters.
7. , 26 letters. 3. A reads कबलसम्भृत.
26letters. 4. A reads सन्त्रायेव. page 6.
16 letters. 5. वितते....कठोरया. page 6. 10
8 letters.