________________
अवन्तिसुन्दरी।
या चा[शीकृतानङ्गमा]वयोग्याभिरनेकशतपुरुषोपग्रहप्रकाराभिरपि पूतोष्मभि. रपरप्रत्ययविधिभिरशेषसम्प्रदानकर्मकारकविभक्तिभपण्डिताभिरक्लिष्टगम्ययोगाभिर • विकारागमोद्भवानभिज्ञाभिरनुपसर्गवेदिनीमिरपूर्वाभ्यासकरणकुशलाभिर्गुणवृद्धिपद - विषयितसर्ववर्णामिश्चतुराकारवचनाभिरपरशाब्दि(की)भिरिवाकालप्रत्याख्यायिनीभिः वेशविलासिनीभिर्विलासदेवताभिरिव सञ्चरन्तीभिः अवधीरितरूपलावण्यवैदग्ध्यसौष्ठवतया शोकनिश्चतनीभूतमिवापरिस्पन्दममरभवनभित्तिचित्रेष्वादर्शयति दिव्यसीमन्तिनीजनम् ।
यस्याश्च विशालतया नास्ती(पाव) हि भुवनम् , उच्चतया सौधानां लोष्टका इव गिरयः, रत्नबहुत्वादापणानां रिक्ता इव जलनिधयः, चातुर्येण पौराणां ग्राम्य इव मकरकेतुः, गाम्भीर्येण दीर्घिकानामुत्तानमिव सागरतलम् , अतिशयेन शिल्पकृतामकिञ्चिज्ज्ञ इव विश्वकर्मा, मतिबलेन शास्त्रविदां (अ)पक्का इव काव्याङ्गिरसरौहिणेयाः ।
तस्याः पतिरपर इव पाकशासनो न पाता सुराणां, न क्षपयिता सपक्षमभृतां, न कर्त्ता गोत्रबलविध्वंसस्य, न वर्तयिता वर्षापद्रवाणां, नाभ्युपेता पापरुच्यनुरोधस्य, नाभिलषिता दीर्घतपःपरिग्रहस्य, नाभिषेक्ता जनार्दनस्य, दिनकर इव दीप्तविग्रहो, हर इव परशुक्रियाविशारदः, शशधर इव तारकेशः, केशव इव स्निग्धघोषः, यक्ष राज इव नित्योदप्ररदः, प्रत्यूष इव पद्मरागप्रभाधरो, धराभोग इव पृथुललाटभूमिः, उमागुरुरिवायतभुजगभोगः, कपिकेतुरिव कर्णान्तदर्शनः, सालपादप इवातिपीवरस्कन्धः, प्रासाद इव प्रशस्ततुङ्गनासिकः, समरोद्यत इव सदासन्नाभियोगी, जाङ्गलोद्देश इव समसूरस्थलो, रागीव
__ 1.
2. ४. 4. 5.
A reads वृतोष्णाभि:: page 5. A reads अनुरूपसर्ग. page 5.
, नास्ति बहिर्भुवनं• page 5. A omits हर to धराभांग• page 5.
, समस्तरस्तलः ?. Page 5.