SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २११ आचार्यदण्डविरचिता दोहकघृतमन्थका द्रोणमायगाढवाहकपटिकाच्छेदकपेयालमालेयकशलाग्राहका उग्राहकलक्षकाशासकनिर्यामकादर्शनावीरकाः कार्तिकतरुककारतन्त्रचापदेवतटकौशेयवायकदुकूलवायकाः शौण्डकासविकापयातकरिणान्यकराः कनकधमक .... रकपूतकव्याघातकधातुदर्शका विशिखोपथिकशुष्कादायकमायकोमायका इत्यसङ्ख्या नृशंसव्यापृतका यथायथमनुभवन्ति स्वर्नयानां जनिविशेषतः पुनः पानविक्रयिणो विजितसौम्या बहुरसोऽयं फलासवः पुष्कलोऽयं पुष्पासवः सुरमिरयं सुरासवो मधुरोऽयं मध्वासवः काम्य एष कषायासवः कल्यताकरण एष काशमय्यासवो सुधायुरिमं मूलासवं पिबतां ममोऽयं भमकुण्ठभयो भल्लास्वातकाकथ्यामितश्रेयः कपित्यशकलिकयादमृतमेनमाहुः स्थूमलक. शकलीय एष राजपेयः कदम्बशकलीयो बलकरोऽयं पुष्पासवः सुरभिनवाः पातीयः परिपन्थ्येष सर्वामयानां पलाशमाननिष्कपाटीयः कः क्षमोऽस्य गुणकयने कपित्थमानिष्कपाटीयस्येति बहु बहु प्रलोभ्य पाप ........ पितवन्त ....... इह पर्याकुलाः प्रक्वथन्ति का पुष्पाणि(?)। ये पुनरखिल. काळीयविकारकोशकालायसकरण्डकाः क्षत्रशब्दविडम्बका विषयविषप्रासलेशलोभो .... दूरमोहिता हितैषिमिः कर्णजप्यं मौनमाकर्णयन्तो मन्त्रभूयःप्रबोषवीर्षनिद्रयाश्लिष्टा घटाभिषेकक्षालितमूर्तयोऽपि जनिताशौचाः शोचनीयभूतयो दारुणपटहघोषोद्वेजितश्रवणा लोकाक्रोशहेतवः प्रबुद्धजननिर्वेददा (लि ! यि)नः प्रतिमयदर्शनाः पृथजागानुगमनोचिताः पुरस्कृतात्मदहनतेजसः कृतकपटाव 1. L. about 2 letters, 2, 3. The two lacunae cover about 12 letters 4. L. about 18 letters,
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy