________________
अवन्तिसुन्दरी ।
१३१
गर्द (भोष्ठ!भेष्ट) निर्ऋतयो मरुदिन्द्र बृहस्पतिपावके म्यश्चाज्याहुतिवर्पितेभ्यो न प्रत्यानीततेजसः त्रिषव (णायणोप) स्पर्शिनश्च न गर्दभा (भिज? जि) नवा (मिसि नः स्वकर्मकीर्तनोपक्रमं सप्तागाराचरितभै (क्षान् ! क्षाः) कर्तॄणामपि भयङ्करीभवन्ति ताराणाम् (?) । तथा च द्विजरुजाकरणम ( से प्रवयप्रा ! यत्र । ) तिरङ्गनावत् पुंसि वृतिर्नित्य जिझतेति जातिभ्रंशकरेषु सान्तपनप्राजापत्ययोरनाचर (णां ? णाद् ) (वा ? स्वगा) दिवधे च मलिनीकरणनामसु त्र्यहं तप्तयावकानुपयोगादिमे महत्यामापदि परिभ्रमन्ति । सुवृत्तक्षत्रविट्च्छूद्रवधेषु च वृषभोत्तरं सहस्रं शतं दशेत्यशक्त्या गाः प्रदातुं ब्रह्म (ह) वतं वाप्येकमब्दं षण्मा ( सानती ! सांची)र्णवन्तः तरन्ति तानि तानि । चापविडालनकुल भेककुर रीकाकोलूक गोधावधेषु शूद्रह (तं त्रि) रात्रं वा पयःपानमुपस्पृश्य वा स्रवन्तीषु चाप्सूक्तजपं योजनं वा गतिं कृत्वा, षण्डस्य वधे (समीसमा ? सीसकं माषं) पलाल (गा ? भा)रम्, उर (व?ग) स्यानि कार्ष्णायसीम्, उरणं छागमन डाह ( मे कहा ) यनं रासभस्य क्रव्या ( द ) मृगाणां धेनुम्, अक्रव्यादानां वत्सतरी, (कले ? कमेल ) कस्य कृष्णलं, सर्पिष्कुम्भं सूकरस्य, तित्तिरे
1
स्तिलद्रोणं, (किल?कीर ) स्य द्विवर्ष वस्लं क्रौञ्चस्य त्रिवर्षे बर्हिमासश्येनवान
"
राणां रोहिणी, वासो वा (हि ! जि )न, कुञ्जरस्य पश्च नीलवृषाणीति विप्रेभ्यः पापनिर्णाशाय दत्त्वा कृच्छ्राणि चाचरित्वा । अस्थि (ति) मतां सहस्रे ( शकट ! ) शकटपूर
9
णक्ष तरेषां ते समूहे शुद्रहत्याशुद्धिमननुष्ठाय निष्ठुराणां किङ्कराणामस्त्रहस्ते पतिता बहुच्छलप्रकाराश्च कारवो रज (क) रुक्मकर कर्मारमेत(?) कुलालकुट्टाकप्रमुखाः सर्वे च तन्त्राध्य (क्षा) स्तदन्तेवासिनश्च पशुपालवत्स (ल?) पालासि (धार?घाव) क
600.
1. L. about 7 letters.
2.
3 1
....
"