SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आचार्गदण्डिविरचिता 1 गुरुजनस्य ( ! ) । बस्य ममाप्रगश्ग्रहं सापनीतः तस्यापि (कि) ल दर्शनोसरतोऽस्म ......... तया यद्येतदेवमेनमर्थमभिसन्धायसि प्रवसतोऽस्मान् भगवत्पादाराधन सुखं ऋषिपुत्र कुशास्त्र गोष्ठी विनोदितस्तातस्य च तव च पाद २१० 2 शुश्रूषारसस्तातसुतामात्यादीनां दिवानिशमुपदेशासृनाव्याप्रदमनयोरसकृदालोक(ले? ने) प्रीतिरिति कतिपयदिनदुर्लभायमानमपि नैतत्सर्वमुत्सुकयवि । अस्मद्वियोगोत्सुक्यप्रतिक्रियार्थं चोपस्थित एवैष सिंहदमन इति मन्यत्र सपुत्रदारोऽध्यगच्छद् व्याघ्रदमनः । सोऽब्रवीच । देवपादपङ्कजयुगळमृने न मातरं पितरमन्यमन्यं वा बन्धुमपरं वा दैवतमनुजानाति जन्मनः प्रभृति सिंहदमनः । रमेव च पादवनादनुग्रह | जलवृति तिविसर्गनिष्कलको जनधर इव घवलीभूतः सोसवनादिष्टेऽपि यत्र यत्र भवदीया पतीति पदपद्ममात्रे तत्र प्रथम सनिहिता लिहदमनमधुकरोपवारणीयो यदि तपो बनपरिगलनाथ यदुक्तमम्त्येव कचित् कन्दमूल कख न न कण्टके विनतिक (ति) मिध्यतीत्यनवसितवचन एवं मर्तरि संरब्धेव किञ्चिदम्यषत विन्ध्यसेना (?) | कच यमय देवस्य दशकुलकुटुम्बपक्षपातित्वं क्वच तावयमनुप्राचसं देवस्य देवह केन जितमजान्यवृत्तिमिः पुष्करे १ As "1 1. Space for 12 letters left blank. 5. L. about 20 letters 2. 8 3 12 "} रित्युदश्रुमुखीं मातरमुवाच सिंहदमनः । किमम्ब रोदिषि चास्वामिनमर्थानर्थं चिन्ता विक्रमा स्खल तिर्यग्धर्माणि नो जातिरा ( ! ) मोरग्रगमनायेति क्षुमितेषु च तेषु लज्जास्पृष्ट इव किञ्चित् क्षणं तूष्णी " ..... " 3 I.. about 13 letters. * ..... ........ f. स्तमनुपतन्ति ४ **** 6. Space for 6 letters left blank, 7. L. about 16 letters. 8. Space for 7 letters left blank •
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy