________________
भवन्तिसुन्दरी।
.
3
उत्तानशयो यः कलप्रवावी? कृधावन्नाश्रमहरिणपोतकाय आषाढी मोखलीरश्वेदानीं विदितवेदितव्यो वर्तसे सर्वावर्तस्थः सम एवासि स्नेहमपास्य निर्विवेकस्य स्त्रीहृदयस्य ........ नेदानीमभिहृतममृतमिवाम्यवहार्य प्रवासे स्वा प्रीणयिप्यति ... चिन्तयति सत्यप्येव श्रुत्वापि तथा तसवचोभिः प्रवासः प्रवासमिवासुमिस्त्वमग्रजविरहमविषचं विषादत्त ........ यस्याः स्फुटन्तं पुटपाकमिव शोकशापवत्यकस्मादङ्ग ..... तो स्वया च स्वत्सुहृद्विश्व परस्परसुखबलात्काराकृष्टपीतौ तदनुवृत्तद्रावितहृदयानापकारपयोधरापि दृश्यपि ........ सानमभ्युदनुजाने पुनदर्शनाश ........ बलानां चासूनां न कथञ्चन खण्डनीया मनोरथा इति पर्यश्रुणा मुखेन पादयोः पिपतिषन्ती मातरमतिसमग्रं गृहीतहस्तद्वयो यन्त्रित इव किञ्चिदं ....... स्तोयव ....... व्याजहार(?) । किं फलमम्ब ! वैक्लन्यमेष धर्मः प्राकृतप्रकादानां यदेवंविषेषु वैधुर्यमाया खलु धैर्यमेवावकाशेऽपि शोकस्याश्रयति, स्मर पृथा सा प्रस्थितेष्वपि बन ....... योदश समाः समाधिमास्थायास्थितारातिनगराय, अन्मत्राप्य(व्य !)पायशया वयस्यवर्गपरिवृतस्य हि मम सेयमुद्यानविहारवर्णपुष्पोद्भवानाम पितरो मातरश्च कियति कियति .... खवर्तन्तमा ........ कथयतामवो मुहुरस्याभिरागमितास्तदने सर्वकृतानामद्विष्या मव पनीरपारावचरापारपातिनो
11
1. Space for 12 letters left blank 7, Space for 8 letters left blank, 2. L. about 2 letters. 8. Labout 4 letters. . . 3. Space for 12 letters left blank. 9. Space for 14 letters left blank. 4. L. about 4 letters. 10. L. about 2 letters. 5, Space for 12 letters left blank. 11. Space for 8 letters left blank. 6. L. about 4 letters.