SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १८८ आचार्यदण्डिविरचिता वर्शितायां परदारचोर इति स्वत्महरणपूर्व देशमत्याज्य(ता ! )त(!)। वं तु मया परामृष्टं ज्ञात्वात्मानं (न) जीविष्यसीत्यधर्म .............. स्वा मर्तुकामा निपत्य गाम्भसि स्रोतसो(तस्यो ! )धमाना केनापि वीरमद. तार्य । स मे भर्ता समुद्रदत्तो जातः । तस्य च दर्शनाए मय एव मरणममिलषन्ती बीळया निगृह्य तेनाभिहिता । समाश्वसिहि भद्रे ! जानामि जालि(को? के) न त्वा किमप्यावेशिताम् । अन्यथा कथमात्मशीलमुस्कम्य तथा. तिनृशंसमाचरेः। प्राप्तासि प्राणमिदानीम् । पुरा तु वदनवाप्तिपीडया ग्रीवाबद्धकालका(प! घ)टो (ल!) निपत्यापगायां घटे काष्ठभमे कथाचित् कच्छमिच्छ. बापि देवोधेनोचारितोऽपि मर्तुमेव सितः(१)। तदेहि गच्छा(म ! व) इति । अहं तु सत्रपा यदि मा दा(स्व ! स्य)मेवाचरन्तीमिच्छस्यवखितास्मि त्वदादेश इत्यनुमान्य(त!) तदनुगता मदामरणमूल्यवर्धितार्थराशिनात्रैव कालयवनद्वीपे ज्ञातिकुलमानीतासम् । अत्र च(त् !) प्रयत्नारो(चि ! पि)तगृ(हि)णीशब्दा तदत्ययमवणेनैव त्यानितासुरत्रेदानीमुवभवमुदीर्णपुरुषद्रोहा यतिमप्यस्पष्टया(?) तदुत्कण्ठयैव वर्तमाना पुनरिह तदुपमुक्तमुक्तमुपवनमुपनिध्याय प्रत्यभिज्ञात पूर्वजाति वितं जहामीति ब्रुवाणैव मूर्छया मदुत्सामगमत् । आर्तामु चाक्रन्दन्तीष्वस्मासु तरुणः कोऽपि वनलतागृहानिर्विशरमात्मजा(या)(म ? मे)वो. पमृत्य नळिनीपर्णसम्पुटधृतैर्दीपिकाम्बुमिनयनपङ्कजपुटावर्जितैश्चाश्रुभिस्तदशानि म्लायन्मृणाळकोमलानि कमलिनीकमलमीनम(र ? राल)लान्छितोदरेण पाणिना परिमृशन्नसिञ्चत् । उच्चतापस्पर्शामृतपानरागिणेव(?) रोमाङ्कुरनि(क)रेणोमिषन्ती नूतनवर्षहादितेव धर्मकन्दळी दळवचितपक्ष्मसम्पुट विवरमन्दमन्दनिश्चरन्मधुरदृष्टिः देवकुमारकल्पं युवानमद्रासीत् । उत्पन्नहर्षसाध्वसाश्च तां समाश्वासयन्नसा. वब्रवीत् – अयि ! वरतनु ! विज विहलताम् । अयमहं समुद्रदत्तो यस्यासि 1 L about 20 letters
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy