________________
आचार्यदण्डिविरचिता
मूलशतपर्वासभाससहसदोवादिः(!) प्रतिदिनप्रपीयमानैश्च लाडलीमूलशुकनसासो..... नोपितासर्षपैश्व प्रस्थशः प्रत्तैः पत्तूरकुटजसप्तपर्णप्रचीवलैश्च मधुसम्मितैः सप्तपर्णगवे(थु ! धु)ककुटमत्स्यदाईर .... पूर्ण क...नलकदलीनक्तमाल मूलभू(त!) कदम्बकशेरुशृद्धाटकैः केतकमूल(कु ? गु)जाप्रस्थवृश्चिकालीभिश्च मधुरक्तामिरुशीरमल्लिकामूलोत्पलगुलै श्च सुरा....तेर्यशः व्रतैर्यथोक्ताभिश्च का(?) शोधनगुलिकाभिश्चित्राभिश्च कटकवस्त्रीभिः कृतप्रभेदनाः पुनरमिकाश्मिमन्थार्कचित्रकैलाहस्तिपकर्पतीमूलतिरासीकन्दरमरीचिपणिर्जककपोतपक्कासौभञ्जनकवलैरजनैश्च (१) नानाविधैः प्रदीपिताः सलोकपालसकलभुवनसारसन्दोहसंभृतेन पितामहानुग्रहात् पवित्र....लेन पञ्चाशत्सिरापथान्तरविरहिणा गुणोद्रेकेण दोषाणां रसमण्डलेन महाभूतानां प्रसादोत्कर्षेण धातूनां विष्यन्देन वृक्षस्य स्वरूपेणोजसां बाहुल्येन बलस्य प्रमाणेन मनस्थितायाः प्रकर्षण... स्य संश्रयेण सोमस्य जन्मभुवा जवस्य स्थानेन रत्या लक्षणेन व्यञ्जनेन वीर्यस्य दर्पणेन दर्पस्य तेजनेन तेजसः प्रोत्साहनेनोत्साहस्य साधनेन सौम्यतायाः कारणेन कान्तेः संस्थेन.....यस्याकारणाभिरूपतायास्संभवेन सहिष्णुभावस्य समुदयेन सौन्दर्यस्य सर्वस्वेन लक्ष्म्या गन्धगुणैश्चन्दनागरुजातिचूतके .. . प्रियङ्गुचम्पकोशीरसप्तपर्णद्रमिलपद्मकुवलयोत्पलहरितालीहङ्गुलुकसिक्तभूमिपरिमलभरितं सक्तुमयमिव समापादयता म(दने ! देन) त्रिधा निव...न देदीप्यमाना मृत्योरपि क .... ररु त्रासपरवशं पलायनशक्तिम् , कि)मुतसपनपक्षस्य ।
10
1. L. about 24 letters. . 6. Space for 4 letters left blank 2. Space for 4 letters left blank. 7. . 7 3. L. about 5 letters
8. , 4 4. Space for 5 letters left blank 9. .. 5.
8
, 10. 3
3