SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । ताज(ति ! टि)गृध्रकर्णिकारवीरैः रसवञ्जुलनीपसौभाजनाङ्कोलनक्तमालैः सौभाजनमूलपूरिका(क)कण्टालिकापटोलव जिग्भिः) निम्बबिल्वरणपूति(काक)र्णमूलसप्तपर्णत्व(जि ! ग्भि)वरणस्थगरळनक्तमा(लाः ? ल)क्रोष्टुवञ्चुलशलक(?)निम्बरण्डपूतिकैः लक्ष्णचूर्णितैश्चाश्वगन्धाविगन्ध(ग? क)टुमत्स्यकैर्लवणमिनिरूहणैश्च कटुतुम्बि. लोणिकादन्त्यक्षिपीलन्न(!)नक्तमालाक कन्दजातरू(पप)कमदनफलैः पश्चलवणसमांशैर्दतिरम्यप्रतिनुभुण्डी(?)बृहतिकाफलैश्च क्षुण्णैः पिप्पलीशृङ्गिवेरहरिद्रावचाहिमिश्च लवणैः पूतिकपिचुमन्दशिग्रुदीर्घवृन्तकैर्लोणिकालव(ल ? ली दन्त्यर्कतरुणकैश्च पिण्डमोदकैः शोधितेपु कायेषु पुनः संवर्तनयकवलैर्जम्बूनिचुलारग्वथत्व. म्भिर्जम्बूकिसलयैश्च समूललामाब्दकैः(?) कृतसंवर्तने ततो बृंहणीयकबलैः काकोलीक्षीरकाकोलीजीवकर्ष(विका ? मक)शृङ्गिविदारिकैरण्डकण्टकारिकामधुशि(प्राः ? ) समूलसहासहदेवाकच्छरिमूलसारिबागलोचीमधुकशशबिन्दुकोषैर्जयन्तीशुकनसाकाकजीचित्रकक्षीरकाशुभ्रगन्धान्धकबन्धुजीवककशोरुकविसमृणातिक्षपं(?) चित्रकबलहुलानि धान्ययसानीत्येभिः(?) क्षीणोपघातकैः क्रमप्रवेचिते प्रायां च शोभावं चतुर्थी व्याप्त्या(?) रमणीयकबलैश्च दंष्ट्राश्वेतपुष्पवर्षाभूतण्डुलीयकपिण्डाल(लक ? लंका)मधुकमार्कवकाकमाचीप्रपचीवलङ्गलो चीसप्त( ? )माषपर्णीमुद्गपर्णी (मु ? मु)ञ्जा ....मल्लिभल्लातकपत्राकमक करिक(?)वृश्चिकालीत्येवमादिमिरुपतम्योपम्थिते मदे प्रापणीपकबलनास्फोतोत्तमकर्णिकागिरिकर्णमुञ्जावल्लीपमूलपल्लवो(?) मधु .... पिण्डालुकीगलोचीसप्तपर्णिकात्वचः मोनटक(?)मूलमालुंगमात्मगुप्ताकि....ततृणशूल्यलाङ्गलकीकिरासी(?) कन्दमाधवनिप्पावा.... मामलकं मूकदम्बमोरुपाटलीवापर्या( ! )मूलमित्येतानन्यांश्च दत्त्वा....णपुष्पिको.. ..कैः कदली 1. Space for 4 letters left hlank, 4. Space for 8 letters left blank 2. , , 5. L. about 24 letters. 3. Labout 14 letters. 6. Space for 5 letters left blank
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy