SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी । कक्षेष्वक्षयस्य भोगस्यास्मदुपारैर्विस्मितानि रूपदेह मृतत्वचः कलाला पिलक्षय भागां स्वक्षायुद्धाध्वभारदक्षिणा (?) प्रमाणचलशरीरसम्वसम्पन्ना लोहितोष्ठतालुजिह्वा महावराहकरिप्रायाः शीघ्र दीर्घकमाधेनुकान मीका स्निग्धरोमाणोन्नताधन्यभोग्या तु ( ? ) गन्धकारिणः । ८ ३ कालिद्रवनजन्मानः कलिङ्गोत्कलमहिषकान्धकच्छक कुडुम्ब पुन्नाधप्राङ्कणकेरल चोल पाण्ड्यान्नर पाण्ड्य (?) र्पयन्तचारि (ण)स्तैलाभिक्षुमतीं लङ्कां वैतरणी महोषामघवतीं नक्रनवां शुष्कनदीं श्वसेनां वेणां कृष्णवेणां सुप्रयोगां गोदावरी चूर्णी सूकरिकां सन्नीरां प्रवेणीं वैस्यां ताम्रपर्णी कुञ्ज कुमारी दक्षिणोदधिमगस्त्यतीर्थं मानसं सर : ( १ ) सूक्ष्मरोमोच्छ्रासाः सुप्रतिष्ठित शिरसो परा जघनावरा महाशरीरोपस्कावष्टवन्तः ( ? ) कलविङ्गनयना नीचैर्वृतसुस्थितचरणनखमृद्वाय तह स्तदण्डा दीर्घकेशवा (लमा १ ला) दीर्घाध्यक्षमाः श्लिक्ष (!) क्षुत्पिपासा सहिष्णवो जहा : (१) संहता बलिनोऽन्वर्थवेदिनः स्कन्ददरा ( ? ) स्ताम्रतालुजिह्नेोष्ठा म(सु ! धु)सन्निभविषाणा धनुःसवर्णसुवंशाः पीनायत पृथु (च ? ल)ग्रीवाः स्वल्पनिष्काशाः सुपेचकाः क्रियास्वल्पदोषा निष्परिाणयः पद्मप्रायाः परबलावमर्दिनः प्रकृत्युदमाः प्रेक्षणी (य) विग्रहाश्च वारणपतयः । मी पुनरपरान्त कवनभुवः प्रेहरामुररयो ( भो ! गोदावरी दारुवर्णयोबीणामूणयोर्निरा भैमरथ्योः परामधुक्रन्दयोर्दमनतापिनैतम्बयोः करिरिलाङ्गलघातकयोरन्यासु च महानदीपु लब्धरतयः मन्दर कुमुद कृष्णगिरिसह्य तु ङ्गवरमत्यमर्थं (?) पर्वतानां प्रस्थारविक प्रतिबद्धेषु जाङ्गलोद्देशेषु घृतमधुला जतैलपूर्वापणिकाश्चारं चारं जातदर्पाः चक्राटकेषु वालिकेषु दर्भेवूमा पि मर्कटकमुत(?) यवगोधूमश्यामाकप्रियङ्गुत्रताधिक बलितोस्कालानल पलाशिकाकंदलीवीरणमरुचेलबोत्सर्णवाके पाष्णकाकला च दुष्टवानीका शत्रपुत्रप्रास · (!) शतपर्वाचर्विणो पित्रा श्रीराः सप्तप्रतिष्ठिताः (१) स्थिरोदप्रदषिष्ठ बालपीनन्द .
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy