________________
आचार्यदण्डविरचिता
स्वरसावर्जिताः, भृत्या इव चित्रमास्यवन्या नित्यासेवनामियुक्ताः, वैणा इव वेणुवत्या वेणुशब्दाभिसारिणः, वत्सभूमिवत्सलाः स्थूलवक्रहस्ताः सूक्ष्मविरलबिन्दवो विपुलशिरःशिरोधराः विशालोत्सान्दन्ताः दीर्घपुष्कराङ्गुलयो दृढपहारशीला मधुपिङ्गलनयना मदगण्डवारिजातामोदाः( ? ) प्रकामवृद्धपश्चार्धाः प्रायण्याम( ? )पद्मवर्णा मत्तकरिणः ।
(ए)ते युध्यमानत्रिदशासुरगावमङ्गभग्नशिखरिमण्डलखचितभूमौ तदसूक्सहपतितसत्त्वसारा तन्वयदि ... वर्धनद्रुमलतातृणोद्गमगत्यारेयके(?) वने समुत्पन्ना नालिकातीरकर्णिकारनागवृक्षप्लक्षप्रवालकुलकबळभक्षिणो विशालरूपशल्मलीशल्म .... सिन्धुरोधोधवलधन्वमधूकन्यग्रोधगृध्रवः परातीरतिबुकतिनि(:) एकमदमोदकीसारितापरुषशिरीषाश्वत्थश्वेतव .... वलाग्निबहुक्रान्तनुवृन्दारकेशुपालिकाकाण्डेषु शृलाटकरसनालनाळिकानलनैतालनलपोतिकरताः सिक ... नकटमनु .... कामुक्ताः कुल्लाकुञ्जगमत्रीहिशालूकलोपतः कवलितोहाकच्छपाबाणभेदिकादलितकाकण्डुपतिकाग्रहनाग्रहस्तहस्तिश्यामाकारा (!)....ध्वस्तजम्बुवनाश्छिन्न शीर्णश्रेष्ठवतीतटश्लेष्मातकट्ठमा मथितलू (ल ? न)वसुमतीतीरवानीरवल्लुला दन्तदत्तसृप्रावप्रवातरीयतय( ! ) ....... नीरोधसङ्करभतारभवोमुयइतमालामलोन्मूलिनः(?) पिञ्छाकतकरभञ्जनाः कान्तावन्तिकामाः भ्रमानन्दालोलसामन्दनन्दथयो(१) व्याघ्रीनवोघाघ्रा .... णश्चलकपिकल्लोललीलोल सिनः शतभागाभोगभाजः भुञ्जारोधोरजःप्रियातप्तपरापालिलब्धस्वैरसुप्तयः खैरश्चिकपारियात्र. कम्बकामु सूपकूटपर्वतपातप्रष्ठवैषयवासन्तपुष्पगिरिसितगिरिणाम्रभवन्तश्च( ! )
1. L. about 4 letters. 6. L. about 24 letters. 2. , , 25 , 7. , , 7 3. , , 28 , 8. , , 1 4, 5. , , 24 ,