________________
आचार्यदण्डिविरचिता
तावता च मद ( ग ? क ) लगव्यूतिमात्रमिव बलभ
रेचयितुमभिनवदूर्वाश्यामलासु दिक्षु दृष्टयः मातङ्कंगण्डशैलक्षरितदाननिर्झर जलप्रवाह चिक्किलदुर्गमं रोपरोधाद सुलभपदनिवेशस्थानमध्वानं तिपरिक्षेपमतिविशालाभ्यन्तरविभक्तवल्लभतुरङ्ग मन्दुरमौ पवाह्य स्थानस्थापितविकट -
लङ्कयित्वा विरचितनिबद्ध कण्टकप
190
1
2
"
पटमण्डप प्रदूष्य सञ्जवनमिह .... टानां तृणकुड्यः सन्तु गुप्तिरेवं भविष्यति । अत्र गोण्यः श्रेणीक्रियन्ताम् अत्र फेटादवस्थाप्यताम् (१) । इह महानसमेव दीर्घः स्वण्डपटः कृत्स्नमेतत्परिक्षिपति तृणमदूरेच्छोदिषेयमाहरत कुमाराः पुरा परह हरन्ति संहरताशु पानीयं भृङ्गारदृष्टि तिषु पुरा दोहान्तिकं कलुषयति (?) कोऽयं दर्षो यदन्यावासमध्ये नाचकितं गम्यते । नन्वियं रत्नरचिता वृतिः किमिति भज्यते, प्रगुणोऽयं देशः, किन्नु भयानकोऽयं वल्मीकः, कच्छोऽयं सच्छायः, सरित्पुनरनियतामरगराज्यमिदं ( ? ) गुल्म मण्डलमासनं तु मचहस्तिस्निग्धोऽयं न्योषः पर्यन्तास्तु नातिशुद्धाः शुद्धोऽयं नक्तमालपरिधिः । अदूरे तु सुरदसूनापणाधिक्षामूखयस्त्वमग्रग्रहितस्वर्गेऽपि न कमग्रहीः (!) अग्रही पुर्म गृहीतानि स्थानानि बहूनि बलिनो राजवल्लभाः किंकृतेऽस्य प्रथमं प्रेषितोऽसि । ननु विशदाः पर्यन्तभू (म ) यः कृष्णेयं भूमिरवरवर्णार्हा, न मे ब्राह्मणस्य मङ्गल्या मळयोपपाध्यायशुक्लैव चिरमन्विष्टा (?) कथं मे क्षत्रबन्धोः पतियं वैश्ययोग्या भूमिः स्थानायोपकल्पिता । रक्तेव च क्षीरपक्षिणी च नात्र भूरियं तु सारिण्युत्खाते रक्तवालुका नात्यम्भोवचूषणी स्वपांसुप्रतिच्छन्ना पटाप्रतिपथमपगच्छत लम्बन्ते वैव कथिकाः प्रविष्ट एव सर्वः कटकजनो मुक्तास्मत्पुरुषो वशदानतिवीरमत्र आम्यतां नो नैकोऽपि कमभिगन्ता नाद्यापि दृश्यते ( ! )... दुष्टदास्ये । ध्रुवं धूर्तालापैः शृङ्खलिताः कस्य वा लभ्या गतिरिह प्रबन्धसङ्कटा कण्ठदनमदकर्दमा
1. One fulin ( B of लष्क = 34 & A लझ्र = 35 ) is left blank
2. A space for 3 letters is left blank •
3
L. about 4 letters