________________
आचार्यदण्डिविरचिता
च (?) नातिमनोहराणि वामदक्षिणमध्यमानि चाम्बूकृतानि पार्धप्लुतानि च दर्शयद्भिर्ययावकाशं यौवनोत्सेकेन किञ्चिदन्तरमतिक्रम्य पुनःश्लथखेदमपरिहरन्तः सम्मन च निरुध्यमानाः शनैः शनैः प्रजग्मुः ।
आधोरणाश्च प्रकीर्णेन समाहितोच्छूितपूर्वकायेन शृङ्गारेण च रमणीयेन पणविकारेण नीचैर्गतं स्थूलोच्चयं मध्यं च मतङ्गजान् गमयन्तो लीलयानगतमर्धनखगतं पदगतमर्धनखगतमध्यर्धपदगतं च यथावसरमु(स्प? )पा(त? द)यन्तः पश्यतात्मनां सविस्मयमनाः (१) क्षणं विलम्ब्य पुनरनुसुखं प्र(त)स्थिरे ।
शनैः शनैश्च जनपदाधिष्ठानजनितभूतिरविरलप्रचरितकरितुरगरथानीकशतसहस्रसंभृतोपचयो बहुक्षमोपादानतया बिभ्राणो वर्णविशेषानुद्दामदर्पभटसहस्रहेलोलासितासिपञ्जरमध्यपाति गृह्णन् दिशां दशानामपि चक्रवालमालम्बितच्छत्रचामरध्वजपताकः प्रमदमनादरेण सकलस्यैव राजकस्य सरभसातिक्रमणमलिनितमुखरागस्य कृपणचूडामणेः शिरसि कुर्वन्न( ? )वष्टब्धसकलशैलाटवीसमुद्रद्वीपकच्छः स्वेच्छावरुद्धपिण्डितसमग्रवाहिनीप्रवाहः प्रावर्ततातिवृद्धिकलुषो नहुष इव दिवमप्याक्रमितुं पार्थिवो रजःसमूहः ।
. स च तुहिननिवह इव शिविरावलाननकमला नि धूसरीचकार । तत्कमलनिहित(?)ग्रहामर्षादिवोमायमाणान्यर्फतेजांसि जनसे । तदन्तर्दाहोदामतृष्ण इव मदजलानि यथा कामं पपौ। दानसुरापानमत्त इव खड्धारातलेषु चस्खाल । खड्शतविह्वल इव करि कुम्भस्थली मूच्छितः पात । ततश्च समुद्धृत कुम्भसिन्दूरगृतो रससिक्त इव कर्णतालनालवृन्तवीजितः शनैः शनैरुत्पपात । उत्पत्य च व्रणपट्टिका ग्रहणहेतोरिव ध्वजदुकूलचाराण्युपससर्प । ध्वजपटपवनपराहतश्च भूयः सुकृतीव स्वरेवारुरोह रेणुसञ्चयः ।
सश्चितेन च सकलराजलोकमकुटरत्नरागच्छुरणपाटलपतङ्गमण्डलमुल्लसद्धजपटानिलाकोटितामरापहंसकमंसमृणालिकावलयमिव( ? ) कमलिनीपलाशमनेक