________________
अवन्तिसुन्दरी ।
I
·
विक्षेपं व्यावेष्टमाना (ना? या ) इव बद्धजन कोलाहलमतिमहदाकुलत्वम लक्ष्यत । बाष्पजलबिन्दव इव नगरदेवतानामवनिपतौ पेतुरार्द्रवंशवलयन्तो (!) लाजमुष्टयः । कृष्णागरुधूममण्डलग्रस्तमन्तरितमिवान्तरिक्षमव निपालया (त्रां त्रायां) विजयांसता जीमूतपटलेन । ध्वजवनमरुद्धूतकरिकुम्भ सिन्दूरधूलिमिलनारुणै रणोन्मुखस्य राज्ञः कनकनाराचैरिव दारुणैस्तरणिमरीचिभिरम्बरशरधिरापूर्यत । निर्ययौ च नरपतिरण्डादिव हिरण्यगर्भो लोकमाकर्षन्नगरात् । नगरे च तस्मिन्नन्योन्यविमर्दस ........सेतुबन्धरुद्धरेवाजलप्रवाहानुकारीणि प्राचारिषुर्दिक्चकवालमाबद्धकळकळानि ।
तत्र केचिदुत्तमहयैरष्टहायनैस्तूर्णपदाहरण पूरितातिरक्तं पर्वा ....मुहुर्मुहुजैवमिवोद्भिरद्भिर्जगतब्रह्मचर्य समावृत्तैरिव क्षिप्रप्रयुक्तपाणिग्रहणैः काश्यपीयपाठकैरिव क्रमकृतावाल(?)स्थिति मिर्विजिगीषुभिरिव टशीतलवुपदानुवर्तनव्यसनविग्रहैः (?) समरशिरः समाधूननैरुपेतेन मार्गवल्लिभिः प्रजग्मुः (?) ।
2
अन्ये प्रततमहोच्छ्रासारम्भक्षुभितमूलमिव स्तुव ( ? ) माधून्वद्भिश्चिरकृतबन्धस्थापनत्वादिव रुद्धगत्यावेष्टमानैर्विक्रमकौशल दिव बलीमुक्तान्धुरं परिपीडितामुद्वहद्भिश्चतुरः शते (?) वामे वामैर्दक्षिणे दक्षिणैरन्तरा च लङ्घयद्भिस्तूपचालीमार्गवल्लिभिस्तुरङ्गमैरगमन् ।
अपरे समुच्छ्रितपूर्वकायतया विलम्ब्य दर्पहारावष्टम्भादिव जघन भागेषु वमद्भिरुन्मृशद्भिश्चापमृश(द्विश्च शिरसा पादैश्व तदनुरूपैः पवनजवजयादिव मल्लिललं (?) विलम्बयद्भिश्च श्लाघितमार्गेण वल्गद्भिः सप्तिभिः प्र (त) स्थिरे ।
६५
तथापरे परिपीडितसकलांग मचलिताक्षमत्यामुनगात्रं सुस्थितासनवाल चरणचतुष्टयसमुन्मुक्तपृथ्वीतलमनत्युच्च मजिह्वा इवापोषन्त (?) ।
1. Shall we read विजयं शंसता.
2. L. about 16 letters.
3.
5
9
ܕܙ
"