________________
१०. 'जत्स गं भिक्खूस्त एवं नवइ-अहं च खलु अर्गेसि निक्खूणं असणं वा
पाणं वा खाइमं वा साइमं वा आहटु णो दलइत्सामि, प्राहडं च साइन्जितामि ।
६१. जस्स णं निवखुस्त एवं भवइ-अहं च खलु अणेति निक्खूणं असणं वा
पाणं वा खाइमं वा साइमं वा आहटु णो दलइन्सामि, प्राहडं जो साइज्जित्तामि।
६२. अहं च खलु तेण अहाइरित्तेणं अहेसणिज्नेणं अहापरिगहिएणं असणेण वा
पाणेण वा खाइमेण वा साइमेण वा अनिल साहम्मिस्त कुज्जा वेयावडियं करणाए।
६३. अहं दावि तेण अहाइरितणं अहेसणिज्जेणं अहापरिगहिएणं असणेण वा पाण दा खाइमेण वा साइमेण वा अनिकख साहम्मिएहि कोरमाणं यावडियं साइज्जितामि ।
६४. लाघवियं आगममाणे, तवे से अभिसमग्णागए भवइ ।
६५. जनेयं भगवया पवेइयं, तमेव अनिसमेच्चा सम्वनो तव्वताए समत्तमेव
समभिजाणिया।
६६. जस्स णं भिक्खुस्त एवं भवइ-ते गिलामि च खलु अहं इमंति समए इमं
सरोरगं अणुपुत्रेण परिवहित्तए, ते आणूसुवेणं आहारं संवझेज्जा, आणुः पुवेणं साहारं संवदेत्ता, कसाए मयणुए फिच्चा, समाहियच्चे फलगावयट्ठी ।
६७. उट्ठाय भिक्खू अभिनिबुडच्चे।
२००
भायात्सुतं