________________
७५. से भिक्खू वा भिक्खूणी वा असणं वा पाणं वा खाइमं वा साइमं वा
आहारेमाणे णो वामानो हणुयानो दाहिणं हणुयं संचारेज्जा प्रासाएमाणे, दाहिणाओ वा हणुयानो वाम हणुयं णो संचारेज्जा आसाएमाणे, से अणासायमाणे।
७६. लाघवियं प्रागममाणे, तवे से अभिसमण्णागए भवइ ।
७७. जमेयं भगवया पवेइयं, तमेव अभिसमेच्चा सव्वनो सव्वत्ताए समत्तमेव
समभिजाणिया।
७८. जस्त णं भिक्खुस्स एवं भवइ-से गिलामि च खलु अहं इमंसि समए इमं
सरीरगं अणुपुत्वेण परिवहित्तए, से आणपुव्वेणं पाहारं संवटेज्जा, प्राणुपुव्वेणं पाहारं संवद्वेत्ता, कताए पयणुए किच्चा, समाहियच्चे फलगावयट्ठी ।
७६. उट्ठाय भिक्बू अभिनिवडच्चे।
८०. अणुपविसित्ता गामं वा, णगरं वा, खेड वा, कब्बडं वा, मडवं वा, पट्टणं
वा, दोणमुहं वा, आगरं वा, आसम वा, सण्णिवेसं वा, णिगमं वा, रायहाणि वा, तणाई जाएज्जा, तणाई जाएत्ता, से तमायाए एगगंतमवक्कमेज्जा, एगंतमवक्कमेत्ता अप्पंडे अप्प-पाणे अम्प-बीए अप्प-हरिए अप्पोसे अप्पोदए अप्पुत्तिग-पणग-ग-मट्टिय-मक्कडासंताणए, पडिलेहिय-पडिलेहिय, पमज्जियपमज्जिय तणाई संथरेज्जा, तणाई संयरेत्ता एत्य वि समए इत्तरियं कुज्जा ।
८१. तं सच्चं सच्चावाई प्रोए तिणे छिण्ण-कहकहे पाईय→ अणाईए चिच्चाण
भेऊरं कायं, संविहणिय विरुघल्वे परिसहोवसग्गे अस्ति विस्सं भइत्ता भैरवमणचिण्णे।
१२. तत्यावि तस्स कालपरियाए से तत्य वि अंतिकारए । १९६ .
आयार-सुतं