________________
६६. इच्चेयं विमोहायतणं हियं, सुहं, खमं, णिस्सेयसं, प्राणुगामियं ।
-त्ति बेमि ।
षष्ठ उदेसो
६७. जे भिक्खू एगेण वत्थेण परिवुसिए पायविईएण, तस्स णो एवं भवई
विइयं वत्यं जाइस्सामि ।
६८. से अहेसणिज्ज वत्थं जाएज्जा प्रहापरिग्गहियं वत्थं धारेज्जा । णो धौएज्जा,
णो रएज्जा, णो धोय-रत्तं वत्थं धारेज्जा । अपलिग्रोवमाणे गामंतरेसु, ओमचेलिए, एयं खु वत्थधारिस्स सामग्गियं ।
६६. अह पुण एवं जाणेज्जा-उवाइवक्ते खलु हेमंते, गिम्हे पडिवण्णे, अहापरि.
जुण्णं वत्थं परिवेज्जा । अदुवा अचेले। ।
७०. लाघक्यिं श्रागमणाणे तवे से अभिसमण्णागए भवइ ।
७१. जमेयं भगवया पवेइयं, तमेव अभिसमेच्चा सम्वनो सव्वत्ताए समत्तमेव
समभिजाणिवा ।
७२. जल्स णं भिक्खुस्स एवं भवई - एगो अहमसि, ण में अस्थि कोइ, ण
याहमति कास्सइ, एवं से एगागिणमेव अप्पाणं समभिजाणिज्जा ।
७३. लाघवियं आगममाणे तवे से अभिसमण्णागए भवइ ।
७४. जमेयं भगक्या पवेइयं, तमेव अभिसमेच्चा सम्वनो सम्वत्ताए समत्तमेव
सनभिजाणिया ।
१६४
आयार-सुत