________________
चतुर्विंशतिजिनस्तुति । कल्पद्रुमाणां च विशेषनाशा.
द्दःखं प्रजानां खलु चेन तासाम् । विदेहभूम्याः स्थितिमेव बुद्ध्वा
जातेन सत्रावधिलोचनेन ॥३॥ उक्ता हि वृत्तिर्भवतापि सोऽयं
त्रिवर्णभेदोऽपि यथा स्थितश्च । ततः प्रजानां च निधिस्त्वमेव
त्राता च नेता भवदुःखहर्ता ॥४॥ अर्थ- कल्पवृक्षोंके विशेष नाश होनेसे वहांकी प्रजाको दुःख न हो इसीलिये अपने साथ उत्पन्न हुए अवधिज्ञानरूपी नेत्रसे विदेहक्षेत्रकी स्थिति जानकर प्रजाके लिये उसीप्रकार जीविकाके उपाय बतलाये और तीनों वर्गीकी व्यवस्था जैसी वहां थी वैसी व्यवस्था बतलाई। इसीलिये हे प्रभो! आप प्रजाके निधि हैं, आप ही उनके स्वामी हैं और आप ही संसारके दुःखोंको हरण करनेवाले हैं। अकृष्टसस्यस्य विशेषनाशा
दन्नविना दुःखसमुद्रमग्नान । विलोक्य जीवान् वृषभेण लोकाः
शिल्पादिकार्येषु तदा नियुक्ताः ॥५॥