________________
*
+
R-52-5
--2-RR*
२५६ वृहज्जैनवाणीसंग्रह क : छंद-अमररमणीउ गच्चंति जिणमंदिरं । विविहवरता-* लतूरहिं सुचंगमपुरं ॥ जडियबहुरयणचामीयरं पत्तयं । जोइयं सुन्दरं जिणघ आरत्तियं ॥ १ ॥ रुणझडकारणेवरघ
चलणुडिया । मोतियादाम बच्छच्छले संठिया ॥ गीय । * गायंति णचंति जिणमंदिरं । जोइयं सुंदरं०॥३॥ केशभरि
कुसुमपयसरसढोलंतिया । वयण छणइन्द समकंतवियसतिया १ कमलदलणयण जिणवयणपेखंतिया | जोइयं सुंदरं० ॥४॥ । इन्दधरिणिंदजक्छेदवोहंतिया । मिलिव सुर असुर घणरासि • खेतिया । के वि सियचमर जिणबिंब ढोलंतिया । जोइयंगा। * गाथा-गंदीसुरम्मि दीवे वावण्णजिणालयेसु पडिमाणं ।
अहाहिवरपव्वे इन्दो आरत्तियं कुणई ॥ छंद-इन्द आरत्तियं कुणइ जिणमंदिरं, रयणमणिकिरणकमलेहि बरसुंदरं । गीय गायंति गच्चंति वरणाडियं, तूर । वज्जति गाणाविहप्पाडियं ॥ गाथा-एक्ककम्मि य जिणहरे चउचउ सोलहवावीओ। ___जोयणलक्वपमाणं अहमणंदीसुरं दीवे ॥८॥ * अहमं दीवणंदीसुरं भासुर चैत्यचैत्यालये बंदि अमरासुरं ।। * देवदेवीउ जह धम्मसंतोसिया, पंचमं गीय गायति रसपोसिया * गाथा-दिव्वेहि खीरणीरेहि गंधड्ढाइहिं कुसुममालाहि । * सबसुरलोयसहिया पुजा आरंभए इंदो ॥१०॥ * इंदसोहम्मिसग्गाववजोसयं, आयऊसजि ऐरावयं वरगयं । ।
सब्दव्वेहिं भव्वेहि पूजाकरा, मिलित्र पडिबक्खया तस्स . तिहु देसया।