________________
AMuvvvvvv
-
---- -- -- - ---*
वृहज्जैनवाणीसंग्रह. * श्रीचंदनाठ्याक्षततोमित्रैर्विकाशिपुष्पांजलिना सुभक्तया । * सद्व्यंतराणां निलयेषुसंस्थान् जिनेंद्रर्विवान्प्रयजे मनोज्ञान् ।
ओं ही अष्टप्रकारज्यन्तरदेवानां गृहेषु जिनालयविवेभ्योऽधू निर्व० ॥ श्रीचंदनाढयाक्षततोयमित्रैर्विकाशिपुष्पांजलिना सुभत्या ।। चंद्रार्कताराग्रतऋक्षज्योतिष्काणां यजे वै जिनविंबर्यान् । ओं ही पंचप्रकारज्योतिष्काणां देवानां जिनालयविबेभ्योऽधं निर्व०॥ कल्पेषु कल्पातिगकेषु चैव देवालयस्थान जिनदेवविवान् ।। सन्नीरगंधाक्षतमुख्यद्रव्यैर्यजे मनोवाक्तनुभिर्मनोज्ञान् ॥ ओं ही कल्पकल्पानीतसुरविमानस्थजिनविबेभ्योऽधं निर्व ॥ कृत्याक्रत्रिमचारुचैत्यानिलयानित्यं त्रिलोकीगतान् । वंदे
भावनव्यंतरयतिवरस्वर्गामरावासगान् ॥ सद्गंधाक्षतपुष्प* दामचरुकैः सदीपधूपः फलै-द्रव्यैर्नीरसुखैर्नमामि सततं दुष्कर्मणां शांतये ॥
ओं ही कृत्याकृत्रिमजिनालयस्थजिनबिबेभ्योऽध निर्वः । * वर्षेषु वर्षातरपर्वतेषु नन्दीश्वरे यानि च मंदरेषु । यावंति ।
चैत्यायतनानि लोके सर्वाणि बंदे जिनपुंगवानां ॥ अवनितलगतानां कृत्रिमाकृत्रिमाणां वनभवनगतानां दिव्यवैमा निकानां । इह मनुजकृतानां देवराजार्चितानां जिनवरनिल
यानां भावतोऽहं स्मरामि ॥ जम्बूधातकिपुष्करार्धवसुधा• क्षेत्रत्रये ये भवाश्चंद्राम्भोजशिखंडिकंठकनकप्रावृड्घनामा
जिनाः । सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेधना । भू
* तानागतवर्तमानसमये तेभ्यो जिनेभ्यो नमः ॥ श्रीमन्मेरौ । ka-*