SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ RK* PAANnnnn0AAAnnnnn AAAAAAAM AAAAAA. *RKAR+ S १. २४० बृहज्जनवाणीसंग्रह सुगंधागतालिवजैः कुंकुमादि, द्रवैश्चन्दनैश्चंद्रपूर्णाभिरामैः ।। * द्वितीयं सुमेरुं शुभ धातुकीस्थं, यजे० ॥ गंधं ॥ २ ॥ सुशाल्यक्षतैरक्षितदिव्यदेहैः, सुगंधाक्षतारब्ध गारगानः।। द्वितीयं सुमेरुं शुभ धातुकीस्थं, यजे० ॥ अक्षतान् ॥३॥ * लवंगैः प्रसनैस्ततामोदवद्भिः सुमंदारमालापयोजादिजातैः।। द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ पुष्पं ॥ ४ ॥ है मनोज्ञैः सुखाधैर्गवीनाज्यतप्तैः सुशाल्योदनैमादकैमडकायैः। द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ नैवेद्यं ॥ ५॥ । प्रदीपैर्हतवांतरत्नादिभूतैः, ज्वलत्कीलजातैद्मशभासुरैश्च । द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ दीपं ॥६॥ सुधूपैः सुगन्धीकृताशासमूहै,- म गयूथैः शुभैश्चंदनाद्यैः ।। * द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ धूपं ॥ ७ ॥ * शुभैर्मोचचोचाम्रजभीरकाद्यै, मनोभीष्टदानप्रदैः सत्फलाथैः। । द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ फलं ॥ ८॥ विशुद्धैरष्टसद्व्यै, रर्धमुत्तारयाम्यहं । हेमपात्रस्थित भक्त्या जिनानां विजयोकसां अयं ॥९॥ अथ जयमाला सकलकलिविमुक्ताः सर्वसंपत्तियुक्ता, गणधरगणसेव्याः । कर्मपंकमणष्टाः । महतमदनमानास्त्यक्तमिथ्यात्वपाशाः, कलितनिखिलभावास्ते जिनेन्द्रा जयन्तु ॥ १॥ विमोहविसारितकामभुजंग, अनेकसदाविधिभाषितभंग। कषायदवानलतत्त्वसुरंग, प्रसीद जिनोत्तम मुक्तिप्रसंग ॥
SR No.010576
Book TitleVruhhajain Vani Sangraha
Original Sutra AuthorN/A
AuthorAjitvirya Shastri
PublisherSharda Pustakalaya Calcutta
Publication Year1936
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy