________________
RK*
PAANnnnn0AAAnnnnn
AAAAAAAM
AAAAAA.
*RKAR+
S १. २४०
बृहज्जनवाणीसंग्रह सुगंधागतालिवजैः कुंकुमादि, द्रवैश्चन्दनैश्चंद्रपूर्णाभिरामैः ।। * द्वितीयं सुमेरुं शुभ धातुकीस्थं, यजे० ॥ गंधं ॥ २ ॥
सुशाल्यक्षतैरक्षितदिव्यदेहैः, सुगंधाक्षतारब्ध गारगानः।।
द्वितीयं सुमेरुं शुभ धातुकीस्थं, यजे० ॥ अक्षतान् ॥३॥ * लवंगैः प्रसनैस्ततामोदवद्भिः सुमंदारमालापयोजादिजातैः।।
द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ पुष्पं ॥ ४ ॥ है मनोज्ञैः सुखाधैर्गवीनाज्यतप्तैः सुशाल्योदनैमादकैमडकायैः।
द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ नैवेद्यं ॥ ५॥ । प्रदीपैर्हतवांतरत्नादिभूतैः, ज्वलत्कीलजातैद्मशभासुरैश्च ।
द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ दीपं ॥६॥ सुधूपैः सुगन्धीकृताशासमूहै,- म गयूथैः शुभैश्चंदनाद्यैः ।। * द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ धूपं ॥ ७ ॥ * शुभैर्मोचचोचाम्रजभीरकाद्यै, मनोभीष्टदानप्रदैः सत्फलाथैः। । द्वितीयं सुमेरुं शुभं धातुकीस्थं, यजे० ॥ फलं ॥ ८॥
विशुद्धैरष्टसद्व्यै, रर्धमुत्तारयाम्यहं । हेमपात्रस्थित भक्त्या जिनानां विजयोकसां अयं ॥९॥
अथ जयमाला
सकलकलिविमुक्ताः सर्वसंपत्तियुक्ता, गणधरगणसेव्याः । कर्मपंकमणष्टाः । महतमदनमानास्त्यक्तमिथ्यात्वपाशाः,
कलितनिखिलभावास्ते जिनेन्द्रा जयन्तु ॥ १॥ विमोहविसारितकामभुजंग, अनेकसदाविधिभाषितभंग। कषायदवानलतत्त्वसुरंग, प्रसीद जिनोत्तम मुक्तिप्रसंग ॥