________________
२३८
वृहज्जैनवाणीसंग्रह
प्रथममेरु सुदर्शनदि स्थितान्, यजत० ॥ अक्षतं ॥ ३ ॥ अमरपुष्पसुवारिज चंपकै, र्वकुलमालतिकेत किसंभवैः । प्रथममेरुसुदर्शनदिस्थितान्, यजत० ॥ पुष्पं ॥४॥ घृतवरादिसुगंधचरूत्करैः, कनकपात्र चितैर्रसनाप्रियैः । प्रथममेरुसुदर्शनदिस्थितान् यजत० ॥ नैवेद्यं ॥५ ॥ मणिघृतादिनवैर्वरदीपकै, स्तरलदीप्तिविरोचित दिग्गणैः । प्रथममेरुसुदर्शनदि स्थितान्, यजत० ॥ दीपं ॥ ६ ॥ अगुरुदेवतरुद्भव धूपकैः, परिमलोद्रमधूपितविष्टपैः । प्रथममेरुसुदर्शनदिस्थितान्, यजत० ॥ धूपं ॥७ ॥ क्रमुकदाडिमनिम्बुकसत्फलैः, प्रमुख पक्कफलैः सुरसोत्तमैः । प्रथममे सुदर्शनदिस्थितान्, यजत० ॥ फलं ॥८॥ विमलसलिलधाराशुभ्रगंधाक्षतौघैः कुसुमनिकरचारुस्वेटनैवेद्यवग्गैः । प्रहततिमिरदीपैर्धूपधूमैः फलैश्थ, रजतरचितमर्थ रत्न चंद्रो भजेऽहं ॥ अर्धं ॥
अथ जयमाला ।
夺心超出发
जम्बूद्वीपधरास्थितस्य सुमहा मेरुस्थपूर्वादिवु, दिग्भागेषु चतुर्षु षोडशमहा चैत्यालये सद्नैः । नानाक्ष्माजवि - भूषितैर्मणिमयैर्भद्रा दिशालांतकैः, संयुक्तस्य निवासिनो' जिनवरान् भक्त्यास्तवीमि स्तवैः ॥१॥ जन्मदूरानतादेव कैनिष्कलाः, स्वेदवीताः सदक्षीरदेहाकुलाः । मेरुसंबधिनोवीतरागाजिनाः, संतु भव्योपकाराय संपूजिताः॥ २॥ शुद्धवणींकिताः शुद्धभावोद्धरा, रत्नवर्णोज्वलाः सद्गुणैर्निर्भराः