________________
AAAAAN
वृहज्जैनवाणीसंग्रह * शरीरतः कर्तुमनंतशक्ति विभिन्नमात्मानमपास्तदोष । जिनेंद्र कोषादिव खड्गयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥२॥
दुःखे सुखे वैरिणि बंधुवर्गे योगे वियोगे भुवने वने वा । निरा। कृताशेषममत्वबुद्धेः समं मनो मेस्तु सदापि नाथ ॥३॥ मुनीश । * लीनाविव कीलीताविव स्थिरौ निखाताविव विविताविव । पादौ त्वदीयौ मम तिष्ठतां सदा तमोधुनानौ हृदि दीपकाविव ॥४॥ एकेद्रियाद्या यदि देव! देहिनः प्रमादतः । संचरता इतस्ततः । क्षता विभिन्ना मिलिता निपीड़ितास्तदस्तु मिथ्या दुरनुष्ठितं तदा ॥५॥ विमुक्तिमार्गप्रतिकूल-1 वर्चिना मया कषायाक्षवशेन दुर्धिया । चारित्रशुद्धेर्यदकारि । * लोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो ॥६॥ विनिंदनालोचनगर्हणैरहं, मनोवचःकायकषायनिर्मितं । निहन्मि पापं । भवदुःखकारणं भिषाग्विषं मंत्राणैरिचाखिल ॥७॥ अतिक्रमं यद्विमतेर्व्यतिक्रम जिनातिचारं सुचिरित्रकर्मणः।। * व्यधामनाचारमपि प्रमादतः प्रतिक्रम तस्य करोमि शुद्धये ।
॥ ८॥ क्षतिं मनःशुद्धिविधेरतिक्रम व्यक्तिक्रमं शीलवृतेर्विलंघनं । प्रभोऽतिचारं विषयेषु वर्तनं वदंत्यनाचारमिहातिसक्ततां ॥ ६॥ यदर्थमात्रापदवाक्यहीनं मया प्रमादायदि किंचनोक्तं । तन्मे क्षमित्वा विदधातु देवी सरस्वती । केवलबोधलब्धिं ॥ १० ॥ बोधिः समाधिः परिणामशुद्धिः । स्वात्मोपलब्धिः शिवसौख्यसिद्धिः । चिंतामणि चिंतितवस्तुदाने त्वां वैद्यमानस्य ममास्तु देवि ॥ ११ ॥ यः स्म