________________
पञ्चमोऽध्यायः । अस्तु श्रौषड'यारुचाग्निं होतारमित्यत्यष्टयः। अयं सहस्रं तमिन्द्रं प्रवो मह इत्यतिजगती।
उच्चा ते जातमंधस इति गायत्रं चतस्रो दशत्यः। पुनानः सोम धारये ति बृहती। प्र तु द्रवे ति त्रिष्टुभो रे। पुरोजिती'त्यनुष्टुप । श्रा हर्यतायेति बृहती भवति । अभिप्रियाणीति जगती। इन्द्रमच्छेत्यु"षिणक् । पवस्व मधुमत्तम इति ककुप् । स सुन्व एकेषां यवमध्या गायत्री। ककुप प्रगाथशब्दात् । य उस्त्रिया इति विष्टारपङ्क्तिः । सतःपङ्क्तिरेकेषामेकेषाम् ।
इति पञ्चमोऽध्यायः ॥
(२) पू० ५।२।३१७.
(१) पू० ५।२।३।५. (३) पू० ५।२।३।९. (४)५।२।३।२. (६) पू० ५।२।३।६. (८)पू० ६।१।३।१. (१०) त्रिष्टुभौ B. (१२) ६।२।२७. (१४) पू०६२।३।१. (१६) पृ. ६ ४५.
(५) पू० ५।२।३।४. (७) पू०५।।४।१. (१) पू०६।१।४।१ (११) पू०६।२।११. (१३) पृ०६।२१२११.
(१५) ६२रा . (१७) पू०६।२।४।८.