________________
अथ निर्देशो भवति ।
म या याहि वीतय' इति गायत्रं तिस्रं
दशत्यः ।
उप निदानसूत्रम् ।
त्वम् यज्ञानामिति पिपीलिकमध्या शङ्
कुमती गायत्री ।
प्रेष्ठं वो ऽग्निं व इति विराड्गायत्री ।
यज्ञायज्ञे 'ति बृहत्यस्तिस्रः । श्राजुहोते ति त्रिष्टुभो द्वे । चित्र' इमं स्तोममिति जगत्यौ 1 अग्निं नर" इति विराट् छन्दः । प्रभूर्जयन्तं " प्र होता "रयोरिति चैकेषाम् । अन जिष्ठमित्यनुष्टुभो " द्वे । पुरु त्वेति परउष्णिक् ।
(१) पू० १११।१।१. (३) पू० १/१/१/५. (५) पू० १|१|४|१. ( ७ ) त्रिष्टुभौ B 2. ( ९ ) पू० १/२/२/४. (११) पू० १/२/३/२. (१३) पू० १/२/३ ७. (१५) अनुष्टुभौ B.
( २ ) पू० ११ १२. ( ४ ) पू० १|१|३|१. ( ६ ) पू० १/२/२/१. (८) पू० ११२/२/२. (१०) पू० १/२/२/१०. (१२) पू० १/२/३/५. (१४) पू० १/२/४/१. (१६) पू० २/१/१/१.