________________
उपनिदानसूत्रम् ।
ओं नमः । सामवेदाय नमः ।
अथातश्छन्दसां विचयं व्याख्यास्यामः । गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जग
तीति सप्तार्षाणि ।
एकाक्षरपदादीनि चतुरक्षराधिकानि प्रति
च्छन्दसम् ।
गायत्र्यादीनामुत्कृतिरवसानम् । छन्दसामा लौकिकं च । चतुर्विंशत्यक्षरा गायत्री ।
चतुःशतमुत्कृतिः ।
चतुष्पाच्चेद् गायत्री षडक्षरैः । त्रिपात्पादनिचृत्संज्ञिका* ' सप्तादरैः ।
अष्टसप्तषड्भिः प्रतिष्ठा । षट सप्ताष्टौ च वर्द्धमाना |
( १ ) - संज्ञका - B 2 L - सांज्ञका B.