SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 7 पालीजीया समाविज्ञानवैविध्यं मन्यमोमव्यवस्थितिः .. निलोकमानवादेऽसिन न घटेत कपाचन ॥५॥ विज्ञानमात्रवादांच सख्यमेमिस्त नः स्थितम् । । अथ पात्लीपुत्रीयाः। मात्माऽनुवर्तते कश्चित् पुदलव्यपदेशभाक्। (बौकदेशिनर) पूर्वस्कन्धपरित्यागात् स्कन्धान्तरपरिप्रहात् ॥१॥ खकर्मफलभोगाय संसरत्येष सर्वतः । स्कन्यादन्यतया वाच्यो न, नानन्यतयाऽप्ययम् ॥ २॥ परकोडनिपातः स्याद्यद्यन्योऽयमितीप्यते । अनन्यत्वे त्वनेकत्वमुच्छेदादि प्रसज्यते ॥३॥ कर्तृमोकैक्यमिच्छंस्तु भगवानब्रवीदिदम् । एकः पुद्गल इत्यादि तत्तस्यावाच्यतोचिता ॥ ४ ॥ अत्र मुधियः सौगताः। एते तु सौमतम्मन्यातत्त्वतो न तु सौगताः। अद्वितीयं शिवद्वार ननु नैरात्म्यदर्शनम् ॥५॥ कथं सात् सौगतः सोऽयं विप्रतीपमितो बदन् । कचिकचित्तवृत्तानां देशनानां तथा तथा ॥६॥ अविरोधेन नयनं सुधीभिरुपवर्णितम्। अवाच्यत्वेऽपि वस्तुत्वमित्यपि व्याहतं वचः॥७॥ नहि तत्त्वतदन्यत्वे विना साद्वस्तुता कचित्। नहि खभावो भावानामुभाभ्यामपरो भवेत् ८॥ उभावेव विकल्पौ हि तत्त्वं किंवा तदन्यता। तस्मादसमता सेयं पुद्गलात्मोपकल्पना ॥९॥ परेषामात्मवादादीनक्लेशेन निरस्यता। सर्वेषामेव वस्तूनां क्षणभाः प्रसाध्यते ॥१॥ सिरमा अथान सिरभाववादिनः। 1 ब्योमादि यदिदं निलं गवाश्वादि यदस्थिरम् । चिराइवर्तिनामेषा क्षणभाप्रसाधनम् ॥ २ ॥ हन्त साहसमात्रं तु प्रत्यक्षादिविरोषतः। । 2 दु: मनमोऽपिनासकस व्यपेक्षवा ॥३॥
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy