________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
[१०९
तत्त्वार्थवृत्ती श्रीवर्द्धमानमकलङ्कसमन्तभद्रः श्रीपूज्यपादसदुभाषतिपूज्यपादम् । विद्यादिनन्दिगुणरत्नमुनीन्द्रसेव्यं भक्त्या नमामि परितः श्रुतसागराप्त्यै ।। इति सूरिश्रीश्रुतसागरविरचितायां तात्यर्यसंज्ञायां तत्त्वार्थवृती
दशमः पादः समाप्तः ।
१ श्रीकुन्दकुन्दाचार्यश्रीमदुमास्वामिश्रीविद्यानन्दिसूरिश्रीश्रुतसागर सूरिभ्यो नमो नमः ! ग्रन्थानम् ९००४। श्रीरस्तु । ता० । इत्यनवद्यगद्यपद्यविद्याविनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थेन तर्कव्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिय-ना श्रीमद्देवेन्द्रकीर्तिभट्टारकाशिष्येण शिष्येण सकलविद्वजनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संछर्दितमिथ्यामतदुर्गरेण श्रुतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवार्तिकसवार्थसिद्धिन्यायकुमुदचन्दोदयप्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्त्रींप्रमुखग्रन्थसन्दर्भावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां दशमोऽ. भ्यायः समाप्तः । इति तत्त्वार्थस्य श्रुतसागरी टीका समाप्ता ! आ०, २०, ज० ।
For Private And Personal Use Only