SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .. www.kobatirth.org श्रीमदुमास्वामिविरचितस्य तत्त्वार्थ सूत्रस्य श्रीश्रुतसागरसूरिरचिता तत्त्वार्थवृत्तिः Acharya Shri Kailassagarsuri Gyanmandir [ प्रथमोऽध्यायः ] सिद्धोमास्वामिपूज्यं जिनवरवृषभं वीरमुत्तीरमाप्तं श्रीमन्तं पूज्यपाद गुणनिधिमधियन् सत्प्रभाचन्द्रमिन्द्रम् | श्रीविद्यानन्द्यधीशं गतमलमकलङ्कार्यमानम्य रम्यं वक्ष्ये तवार्थवृत्ति निजविभवतयाऽहं 'श्रुतोदन्वदाख्यः ॥ १ ॥ अथ श्रीमदुमास्वामिभट्टारकः कलिकालगणधरदेवो महामुनिमण्डलीसंसेवित- ५ पादपद्मः कस्मिंश्चिदाश्रमपदे सुस्थितः मनोवाक्कायसरळतया वाचंयमोऽपि निजमूर्त्या साक्षान्मोक्षमार्गं कथयन्निव सर्वप्राणिहितोपदेशैककार्यः समार्थजनसमाश्रितः निर्मन्थाचार्यषर्यः अतिनिकटीभवत्परमनिर्वाणेनासन्नभव्येन ' द्वैयाकनाम्ना भव्यवरपुण्डरीकेण सम्पृष्टः 'भगवन्, किमात्मने हितम् ?" इति । भगवानपि तत्प्रश्नवशात् 'सम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षितं सन्मार्गसम्प्राप्यो मोक्षो हितः' इति प्रतिपादयितुकाम इष्टदेवता- १० विशेष नमस्करोति मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्वानां वन्दे तद्गुणलब्धये ॥ १ ॥ वन्दे नमस्करोमि । कः ? कर्ताहमुमास्वामिनामाचार्यः भव्यजीवविश्रामस्थानप्रायः । किमर्थं वन्दे ? तद्गुणलब्धये । तस्य भगवतः सर्वज्ञवीतरागस्य गुणास्तद्गुणाः तेषां १५ धः प्राप्तिः तद्गुणलब्धिः सस्यै तद्गुणलब्धये । 'के तस्य गुणाः' इति प्रश्ने भगवद्गुणत्रयगर्भितं विशेषणत्रयमाह । कथम्भूतं सर्वज्ञवीतरागम् ? मोक्षमार्गस्य नेतारम् । मोक्षः सर्वकर्मविप्रयोगलक्षणः, तस्य मार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणो वक्ष्यमाणो मोक्षमार्गः, १ श्रुतसागरः । २ मौनवानपि । ३ जनमाश्रि-व० । ४ निग्र - ता० । ५ द्वेयाक व० | द्वैयायिक - आ० । एतन्नामा श्रावकः । ६ भगवन्नत्र कि - व० । For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy