SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतसागर सूरि १०१ श्रीपग्रनन्दिपरमात्मपरः पवित्री देवेन्द्रकीतिरथ साधुजनाभिवन्धः । विद्यादिनन्दिवरसूरिरनल्पबोधः श्रीमल्लिभषण इतोऽस्तु च मङ्गलं मे ॥ अदः पट्टे भट्टादिकमतघटापट्टनपटु घटद्धर्मव्या'तः स्फुटपरमभट्टारकपदः । - प्रभापुञ्जः सयद्विजितवरवीरस्मरनरः सुधीलक्ष्मीचन्द्रश्चरणचतुरोऽसौ विजयते ॥३॥ आलम्बनं सुविदुषां हृदयाम्बुजानामानन्दनं मुनिजनस्य विमुक्तिसेतोः। सट्टीकनं विविध शास्त्रविचारचारुचेतश्चमत्कृत्कृतं श्रुतसागरेण ॥ ४ ॥ श्रुतसागरकृतिवरवचनामृतपानमत्र यविहितम् । जन्मजरामरणहरं निरन्तरं तैः शिवं लब्धम् ॥ ५॥ अस्ति स्वस्ति समस्तसङ्घतिलकं श्रीमूलसङ्घोऽनघं वृत्तं यत्र मुमुक्षुवर्गशिवदं संसेवितं साधुभिः । विद्यानन्दिगुरुस्त्विहास्ति गुणवद्गच्छे गिरः साम्प्रतं __तच्छिष्यश्रुतसागरेण रचिता टीका चिरं नन्दतु ॥६॥ इति सूरिश्रीश्रुतसागरविरचितायां जिननामसहस्रटीकायाम् तकृच्छतविवरणो नाम दशमोऽध्यायः ॥ १० ॥ श्रीविद्यानन्विगुरुभ्यो नमः । -जिनसहस्रनामटीका आचारिह शुद्धतत्त्वमतिभिः श्रोसिंहनन्द्या ह्वयः सम्प्रार्य श्रुतसागरं कृतिवरं भाष्यं शुभं कारितम् । गद्यानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे _ विद्यानन्दिगुरुप्रसादनितं देयादमेयं सुखम् ॥ इति श्री ज्ञानार्णवस्थितगद्यटोका तत्त्वनयप्रकाशिका समाप्ता। .. -तत्त्वत्रयप्रकाशिका (६) इत्युभयभाषाविचक्रवतिब्याकरणकमलमार्तण्डतार्किकशिरोमणि-परमागमप्रवीण-सूरिश्रीदेन्द्रकीर्तिप्रशिष्यमुमुक्षुविद्यानन्दिभट्टारकान्तेवासिश्रीमूलसंघपरमात्मविदुष ( ? ) सूरिश्रीश्रुतसागरविरचिते औदार्यचिन्तामणिनाम्नि स्वोपज्ञवृत्तिनि प्राकृतव्याकरणे संयुक्ताव्ययनिरूपणो नाम द्वितीयोऽयायः । -औदार्य चिन्तामणि सुदेवेन्द्रकीतिश्च विद्यादिन्दो गरीयान् गुरुमेंऽहंदाविप्रबन्दी । तयोविद्धि मां मूलसङ्गधे कुमारं श्रुतस्कन्धमीडे त्रिलोककसारम् ॥ सम्यक्त्वसुरत्नं सकलजन्तुकरुणाकरणम् । श्रुतसागरमेतं भजत समेतं निखिलजने परितः शरणम् ॥ ___ इति श्रुतस्कन्धपूजाविधिः। इसतरह ग्रन्थ और ग्रन्थकारके सम्बन्ध में उपलब्ध सामग्री के अनुसार कुछ विचार लिखकर इस प्रस्तावनाको यहीं समाप्त किया जाता है । तत्त्वार्थसूत्र सम्बन्धी अन्य मुद्दोंपर तत्त्वार्थवातिककी प्रस्तावनामें प्रकाश डालने का विचार है। भारतीय ज्ञानपीठ काशी बसन्त पंचमी वीर सं०२४७५ ३।२।१९४९ -महेन्द्रकुमार जैन For Private And Personal Use Only
SR No.010564
Book TitleTattvartha Vrutti
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1949
Total Pages661
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy