________________
२८४
तत्त्वार्थसूत्र [६. १०-२७. का प्रवर्तन शरीरनिसर्गाधिकरण है। वचन का प्रवर्तन वचननिसर्गाधिकरण है और मन का प्रवर्तन मनोनिसर्गाधिकरण है। ये भी जीव को शुभाशुभ प्रवृत्ति में हेतु होने से कर्मबन्ध के कारण हैं ॥ ६॥
___ आठ प्रकार के कर्मों के पासूत्रों के भेदतत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपधाता ज्ञानदर्शनावरणयोः ॥१०॥
दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेवस्य ॥ ११ ॥
भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्यस्य ॥ १२ ॥
केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ।। १४ ॥ बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥१५॥ माया तैर्यग्योनस्य ॥ १६॥ - अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥
स्वभावमार्दवञ्च ॥ १८॥ निश्शीलवतत्वं च सर्वेषाम् ॥ १९ ॥ सगगसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥२०॥ सम्यक्त्वं च ॥ २१ ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ तद्विपरीतं शुभस्य ॥ २३॥