________________
को. २६-२७ ]
बाह्येन्द्रियदशकम् ।
सात्त्विकमेकादशमाख्यातुं बाह्येन्द्रियदशकं तावदाहबुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥ २६ ॥
बुद्धीन्द्रियाणि " इति । सात्त्विकाहङ्कारोपादानत्वमिन्द्रियत्वम् । तच्च द्विविधम् बुद्धीन्द्रियं कर्मेन्द्रियं च । उभयमप्येतदि( १५३ ) बाह्येन्द्रियदश न्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते । तानि च स्वसंकम् इन्द्रियलक्षणम् पद- ज्ञाभिश्चक्षुरादिभिरुक्तानि । तत्र रूपग्रहणलिङ्गं चक्षुः, व्युत्पत्तिश्च ॥ शब्दग्रहणलिङ्गं श्रोत्रम्, गन्धग्रहणलिंगं घ्राणम्, रसग्रहणलिङ्गं रसनम्, स्पर्शग्रहणलिङ्ग त्वक्, इति ज्ञानेन्द्रियाणां संज्ञा । एवं वागादीनां कार्यं वक्ष्यति ( कारिका २८ ) ॥ २६॥
एकादशमिन्द्रियमाह -
"C
-
उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणाम विशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥
४५
66 उभयात्मकम् ” इति । एकादशस्विन्द्रियेषु मध्ये मन उभयात्मकम्, ( १५४ ) मनसो बुद्धिक- बुद्धीन्द्रियं कर्मेन्द्रियं च चक्षुरादीनां वागादीनां च
•
र्मोभयात्मकत्वसाधनम् ॥ मनोऽधिष्ठितानामेव स्वस्वविषयेषु प्रवृत्तेः ॥
तदसाधारणेन रूपेण लक्षयति - " सङ्कल्पकमत्र मनः " इति । सङ्कल्पेन
रूपेण
( १५५ ) मनसो लक्षणम् -सङ्कल्पकम्, लक्ष
समन्वयश्च ॥
सम्मुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ।
तत् सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ' || इति ॥ तथाहि,
मनो लक्ष्यते । 'आलोचितमिन्द्रियेण वस्त्विदम् ' इति सम्मुग्धम् ' इदमेवम्, नैवम् ' इति सम्यक्कल्पयति विशेषणविशेष्यभावेन विवेचयतीति यावत् । यदाहुः
१. ' इं ' विषयाः, तान् प्रति द्रवन्तीति 'इन्द्रिय ' शब्दव्युत्पत्तिः कैश्चित्
क्रियते ।