SearchBrowseAboutContactDonate
Page Preview
Page 961
Loading...
Download File
Download File
Page Text
________________ [ . ] अथ बासिद्धान्तः। - - उच्यते। पक्षे साध्याभावनिश्चयः साध्याभावज्ञानप्रमात्वनिश्चयात् ज्ञानमायादर्थनिश्चये प्रामाण्यग्रहवै अथ बाधसिद्धान्तरहस्यं । यथोकत्रयं न बाधः किन्तु पचविशेष्यक-साध्याभावप्रकारकज्ञाननिष्ठं साध्याभाववद्विशेष्यकले मति माध्याभावप्रकारकत्वरूपं प्रमात्वमेव बाधः, तथाच पक्षे माध्यभावज्ञानं प्रमेत्याकारकं ज्ञानमनुमितिप्रतिबन्धकं । न च तज्ज्ञानस्थानुमितिप्रतिबन्धकवे किमानमिति वाच्य। माध्याभावांशे निश्चयाकार-साध्याभाववत्पचवृत्तित्वरूपव्यभिचार निश्याधौनमनुमित्यनुत्पादं प्रति पचविशेष्यक-साध्याभावप्रकारकनिश्चयनिष्टप्रमात्वज्ञानस्योपजीव्यतया तनिष्ठप्रमात्वज्ञानस्थापि पृथक्प्रतिबन्धकत्वादित्यभिप्रेत्य समाधत्ते. 'पक्ष इति, 'प्रमावनिश्चयादिति निश्चयत्वेन स्वप्रयोज्ये वस्तुनि प्रयोजक इति शेषः, निश्चयत्वेन तद्विशेष्यक-तत्प्रकारकनिश्चयप्रयोज्यस्य च तदिशेव्यक-तमकारकनिषयनिष्ठप्रमावग्रहमापेक्षवनियमादिति भावः । ननु तादृशनियम एवामिद्ध इत्यत पार, 'ज्ञानमाचादिति तदिव्यक-तत्यकारकनिषयमात्रादित्यर्थः,(९) मात्रपदेन प्रमावग्रहव्यवछेदः, 'अर्थनियये' निश्चयत्वेन तदिशेय्यक-तत्प्रकारकनिश्चयप्रयो (१) तविशेष्यक-तत्प्रकारकचानमावादित्यर्थ इति का ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy