SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ तावचिन्तामणे जावच्छेदकधर्मसमानाधिकरणच पक्षधर्माताबलात् साध्य सिध्यतौति धूमकालौनहिसिद्धिः । यत्तु व्यापाराभावान्न परामर्शः करणमिति, तत्तथैव, किन्तु व्याप्तिानं करणं परामर्शव्यापारः। दया तभाने किं बाधकमिति, न हि व्यापकत्वभाभिया मामयौ काय नार्जयति, इति वाचं। तबन्यत्वस्य व्यापकत्वे यावविशेषमामयौविरहादेव तदजन्यज्ञाने तदभानादिति निगः । तटस्थः भरते, 'न चेति, 'थापारः' अवश्यं व्यापारः, अन्यथा संस्कारोत्पत्तिममय एवानुमित्यापत्तिरिति भावः । इष्टापत्या परिहरति, 'परामर्थस्य चेति, 'चरमकारणत्वेन' लाघवात् संस्कारानपेच्यकारणत्वेन । 'नापि तर्क इति, परामर्शव्यापार इति शेषः, 'थानिगाहकस्येति, धूमो यदि वहिव्यभिचारी स्याइनिजन्यो म स्थादित्यादिमाध्यव्यभिचारित्वाद्यापादककतर्को व्याप्तिपाइकतर्कः, पर्वतो यदि निर्वहिः स्यात् निधूमः स्यादित्यादिपायाभावापादककतर्को विषयपरिशोधकतर्कच, विषयं याचं परिशोधयति ग्राह्याभावग्रहप्रतिबन्धकद्वारा निश्वाययतौति व्युत्पत्तेरिति भावः। 'तदजन्यवादित्युपशक्षणं अनुमिनिजनकत्वाच्चेत्यपि बोध्यं । न प पर्वतो निर्वभिः स्थाविधूमः स्यादित्यादिविषयपरिशोधकतर्कस्य कथमनुमित्यादावुपयोगित्वं पायाभावसन्देहस्य तचाप्रतिकूलतया ननिवृत्तिद्वारोपयोगिलासम्भवादिति वाचं । तदापादककापत्तेः
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy