SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामगै जाने युगपदविशेष्ये विशेषणे सन्निकर्ष एव कारणं न तु निर्विकल्पक मानाभावात्। विशिष्टज्ञानत्वमेव मानमिति चेत्। न। दृष्टान्ताभावात् दण्डौ पुरुष इत्यच ताया अपि व्यक्त नमित्यर्थः । 'अनुमाने विति, 'तः' इवार्थे, यथा व्यापकतावच्छेदकत्वेनाग्टहौतस्य धर्मस्य नानुमितिविधेयतावच्छेदकत्वमिति नियमं परिभूय बाधसहकारात्() व्यापकतावच्छेदकत्वेनाग्टहीतस्यानुमितौ विधेयतावच्छेदकत्वं तथेहापि यथोकनियमं परिभय पदानुपस्थितस्यापि भाब्दबोधविषयत्वमित्ययः । ननु महानमादौ वहि-धूमव्याप्तिप्रत्यक्षदशायां साधूमो वहिव्याप्य ईत्यनुभवो जायतेऽतः सर्वधूमभानार्थमवश्यं धूमवसामान्यलक्षणायाः प्रत्यापत्तित्वं खौकरौयमित्यत बाह, धूम इति, 'सर्वभानार्थ' सर्वधूमभानार्थं, 'तत्वीकारः' धूमत्वसामान्यलक्षणायाः प्रत्याभत्तित्वखोकारः। धमत्वसामान्यलक्षणयाः प्रत्यासत्तित्वे मानमाशङ्कते, 'वहिमानयमितीति, 'विशेषणज्ञानसाध्या' पळतौयवक्रिज्ञानसाध्या, यथाश्रुते पक्षतावच्छेदक-माध्यतावच्छेदकज्ञानजन्यतया सिद्धमाधनापत्तेः, मध्यत्वच्च अव्यवहितोत्तरवर्तित्वं तेन ज्ञानत्वादिना कार्यवावच्छिवं प्रति खरूपयोग्यत्वमादाय नार्थान्तरं, पर्वतीयवझिज्ञानत्वावछिन (२) इतरवाधसहकारादिति ।।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy