SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ चामिवादः। परच, 'दूषणेम' अथाप्यादिलक्षणदूषणेन, 'असाधकता' अनुमित्यप्रयोजकता, उकव्याप्तौनामिति शेषः। तथाच किं व्याप्तिनिरूपणेमेति भावः। 'सार्थति स्वस्मिन् स्खौये शिष्यादौ अर्थः प्रयोजन बस तादृशं यदनुमानं व्याप्तिज्ञानं प्रियादेाप्तिज्ञानमिति यावत्, सदुपयोगि यदिदं व्याप्तिस्वरूपनिरूपणं तदिनेत्यर्थः, 'कथायामिति शिष्यादेरित्यादिः, 'कथा' विचारः, 'अप्रवेशा' प्रवेशन, व्याप्तिनिरूपणं विना शिव्यादेाप्तिज्ञानासम्भवेन सद्धेततुत्वपरिचयस्यैवाशक्यतया देवदाहरणप्रयोगस्यैवासम्भवादितथाच न*मह परप्रश्नसमाधिमया व्याप्तिनिरूपण तु शिष्या व्याप्तिखरूपजान विना कथायां प्रवेशो न सम्भवतीत्येतदर्थमपौति भावः । ति श्रीमथुरानाथ-तर्कवागौगविरचिते तत्त्वचिन्तामणिरहस्ये मात्यदितीयखण्डरहस्ये च्याप्तिवादे पूर्वपहरहस्यम् ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy